________________
पंचसं टीका
॥ १४ ॥
निरसनघाचक्षु कलानि इंडियाणि येषां ते चतुरिंडियाः, भ्रमरमक्षिकादेशमसकवृश्चिककीटपतंगादयः । पंच स्पर्शनरसनघ्राणचकुः श्रोत्रलक्षणानीशियाणि येषां ते पंचेंदियाः, मत्स्यमकर'मनुजादयः' । ते' च हिनेदाः, संज्ञिनोऽसंनिश्च तत्र संज्ञानं संज्ञा, नूतनवनावि जावस्वज्ञावपर्यालोचनं, सा विद्यते येषां ते संनिः, विशिष्टस्मरणादिरूपमनोविज्ञाननाज इत्यर्थः यथोक्तमनोविज्ञानविकला असंज्ञिनः, एते च सर्वेऽपि प्रत्येकमपर्याप्ताः पर्याप्ताश्च. तत्र पर्याप्तिराहारादिपुजलग्रहणं परिणमनहेतुरात्मनः शक्तिविशेषः, स च पुजलोपचयात्. किमुक्तं जवति ? नृत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुफलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तडूपतया जातानां यः शक्तिविशेषः, श्राहारादिपुलखखरसादिरूपतोपादानहेतु:, यथोदरांतर्गतानां पुजलविशेषाणामाहारपुलखलरसरूपतापरिणमनदेतुशक्तिविशेषः, सा पर्याप्तिः, सा च षोढा, तद्यथा
हारपर्याप्तिः, शरीरपर्याप्तिः, इंडियपर्याप्तिः, प्राणापानपर्याप्तिः, जाषापर्याप्तिः, मनःपर्यातिश्च तत्र यया बाह्यमादारमादाय खलरसरूपतया परिणमयति साझेदारपर्याप्तिः । य
Jain Education International
For Private & Personal Use Only
नाग १
॥ १४ ॥
www.jainelibrary.org