________________
टीका
पंचसं या रसोनूतमाहारं रसासृग्मांसमेदाऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सानाग १
10 शरीरपर्याप्तिः । ययाश्र धातुरूपतया परिणमितमादारमिंश्यिरूपतया परिणमयति सा इंशि
- यपर्याप्तिः । यया पुनरुच्छ्वासप्रायोग्यवर्गणादलिकमादाय उच्छ्वासरूपतया परिणमय्यालं. ॥१५॥ व्य च मुंचति सा नवासपर्याप्तिः । यया तु नाषाप्रायोग्यवर्गणादलिकमादाय' नाषात्वेन
परिणमय्यालंव्य च मुंचति सा नाषापर्याप्तिः । यया पुनर्मनोयोग्यवर्गणादलिकमादाय म. नस्त्वेन परिणमय्यालंव्य च मुंचति सामनःपर्याप्तिः । एताश्च यथाक्रममेकेंझ्यिाणां संझि. वर्जानां हीडियादीनां, संझिनां च चतुःपंचषट्संख्या नवंति. नत्पत्तिप्रश्रमसमय एव चैता यथाययं सर्वा अपि युगपन्निष्पादयितुमारज्यंते, क्रमेण च निष्ठामुपयांति. तद्यथा-प्रथम
माहारपर्याप्तिः, ततः शरीरपर्याप्तिः, तत इंडियपर्याप्तिरित्यादि. आहारपर्याप्तिश्च प्रश्रमस7 मय एव निष्पत्तिमुपपद्यते, शेषास्तु प्रत्येकमंतर्मुहूर्नेन कालेन, अश्राहारपर्याप्तिः प्रश्रमस- ॥१५॥ * मय एव निष्पद्यते इति कश्रमवसीयते ? नच्यते-इह नगवताऽार्यश्यामेन प्रज्ञापनायामा
दारपदे हितीयोदेशके सूत्रमिदमपाठि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org