SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग! टीका ।। १६ ॥ 'आहारपजत्तीए अपज्जत्तएणं नंते किं आहारए अणाहारए ? गोयमा नो याहारए अ- पाहारए इति ' तत आहारपर्याप्त्या अपर्याप्तो विग्रहगतावेवोपपद्यते, नोपपातदेत्रमागतो. पि, नपपात क्षेत्रमागतस्य प्रश्रमसमय एवाहारकत्वात्; तत एकसामायिकी आहारपर्याप्ति. निर्वृत्तिः, यदि पुनरुपपानकेत्रमागतोऽपि आहारपर्याप्त्या अपर्याप्तः स्यात्, तत एवं सति व्याकरण सूत्रमित्रं पठेत्-' सिय आहारए सिय असाहारए' यथा शरीरादिपर्याप्तिषु · सि. र य आहारए सिय अणादारए' इति, सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोंतर्मुहूर्तप्र. माणः । पर्याप्तयो विद्यते येषां ते पर्याप्ताः, 'अभ्रादित्य' इति मत्वर्थीयोऽप्रत्ययः, ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्ते अपर्याप्ताः, ते च हिधा, लब्ध्या करणैश्च, तत्र ये अपर्याप्तका एव संतो म्रियते, न पुनः स्वयोग्यपर्याप्तीः सर्वा अपि समर्थयंते, ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि शरीरोयिादीनि न तावनिर्वयंति, अथवावश्यं निवर्तयिष्यं ति ते करणाऽपर्याप्तकाः ॥ ५ ॥ एतेषु च जीवस्थानेषु ' यथोद्देशं निर्देशः' इति न्यायात्प्रश्रमतो योगानन्निधित्सुगह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy