SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पंचसं० ॥ मूलम् ।।-विगलासनीपज्जत-एसु लनंति कायवय जोगा॥ सवेवि सन्निपजत-एसुनाग १ सेसेसु कानगो ॥६॥ व्याख्या-इह पदैकदेशे पदसमुदायोपचारात् — विकला' इत्युक्ते टीका विकलेंख्यिग्रहणं, एवमन्यत्रापि यथायोग्यं नावनीयं, तत्र विकलेंहियेषु हित्रिचतुरिंघियरूपे१७॥ वसंझिकेषु, च पंचेंशियेषु पर्याप्तकेषु कायवाग्योगौ लन्येते. तत्र काययोग औदारिकारीपर रलकणो दृष्टव्यो, वाग्योगश्चाऽसत्याऽमृषारूपो 'विगलेसु असञ्चामोसेव' इति वचनात. स. र्वेऽपि च संझिपंचेंश्येिषु पर्याप्तेषु सप्रनेदाः कायवाङ्मनोयोगाः, पंचदशापि योगास्तेषु न. वंतीत्यर्थः, तत्र कार्मणौदारिकमिश्री केवलिसमुद्धातावस्थायां. नक्तं च-+मिश्रौदारिकयोगी । सप्तमषष्टहितीयेषु । कार्मणशरीरयोगी । चतुर्घके पंचमे तृतीये च॥ १ ॥ इति. आहारकाडादार कमिश्रावादारकर्तुः, वैक्रियवैक्रियमिश्रौ च तत्कर्तुः, शेषास्त्वौदारिकादयः सुप्रती. | ताः, तथा शेषेषु पर्याप्ताऽपर्याप्तसूक्ष्मबादरैकेंइियेषु, अपर्याप्तेषु च क्षित्रिचतुरिंडियाऽसंझिसंझिषु काययोग एवैको नवति. ॥ ६ ॥ तमेव स्पष्टयन्नाह ॥ मूलम् ।।-लहीए करणेहिं य | नरालियमीसगो अपज्जने ॥ पजने नरालो । वेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy