________________
पंचसं०
टीका
॥ १८ ॥
यि मीसगो वावि || ७ || व्याख्या - लब्ध्या करणैश्वाऽपर्याप्ते श्रदारिक मिश्रः काययोगो जवति इदं च तिर्यग्मनुष्यानधिकृत्योक्तमवसेयं; तेषामेव हि लब्ध्या करणैश्चेतिविशेषणंछयसंज्ञवः, न देवनारकाणां ते हि करणाऽपर्याप्ता एवं संजवंति, न लब्ध्यपर्याप्तिकाः, ततस्तेषामपर्याप्तावस्थायां वैक्रियमिश्रः काययोगो वेदितव्यः, सप्तानामपि चाडपर्याप्तानामपांतरालगत त्पत्तिप्रश्रमसमये च कार्मणकाययोगः, तथा पर्याप्ते औदारिको वैक्रियो वैक्रियमिश्रश्व, तत्रैौदारिक स्तिर्यग्मनुष्याणां वैक्रियो देवनारकाणां वैक्रियवैक्रियमिश्रौ पर्याप्तवा दरवायुकायिक पंचेंयि तिर्यग्मनुष्याणां वैक्रियलब्धिमतां, अपिशब्दादाहारकाहारकमिश्रौ चतुर्दश पूर्वविदः, इद केचन शरीरपर्याप्तेरर्वाक् नरतिरश्वामौदारिकमिश्रं देवनारकाणां वैकियमिश्रं शरीरपर्याप्तरूर्ध्वं पुनः शेषपर्याप्तिनिरपर्याप्तानामप्यौदारिकं वैकियं चेवंति, तन्मनेयमन्यकर्तृकी गाथा -
॥ मूलम् ॥ - ( प्रतिगाथा ) कम्मुरलडुगमपज्जे । वेनविडुगं च सन्निधिले ॥ प ज्ज्ञेसु नरलोच्चिय । वाए वेनवियदुगं च ॥ ७ ॥ व्याख्या - अपर्याप्त सूक्ष्मादौ कार्मणमौदा
Jain Education International
For Private & Personal Use Only
नाग १
॥ १८ ॥
www.jainelibrary.org