SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १८ ॥ यि मीसगो वावि || ७ || व्याख्या - लब्ध्या करणैश्वाऽपर्याप्ते श्रदारिक मिश्रः काययोगो जवति इदं च तिर्यग्मनुष्यानधिकृत्योक्तमवसेयं; तेषामेव हि लब्ध्या करणैश्चेतिविशेषणंछयसंज्ञवः, न देवनारकाणां ते हि करणाऽपर्याप्ता एवं संजवंति, न लब्ध्यपर्याप्तिकाः, ततस्तेषामपर्याप्तावस्थायां वैक्रियमिश्रः काययोगो वेदितव्यः, सप्तानामपि चाडपर्याप्तानामपांतरालगत त्पत्तिप्रश्रमसमये च कार्मणकाययोगः, तथा पर्याप्ते औदारिको वैक्रियो वैक्रियमिश्रश्व, तत्रैौदारिक स्तिर्यग्मनुष्याणां वैक्रियो देवनारकाणां वैक्रियवैक्रियमिश्रौ पर्याप्तवा दरवायुकायिक पंचेंयि तिर्यग्मनुष्याणां वैक्रियलब्धिमतां, अपिशब्दादाहारकाहारकमिश्रौ चतुर्दश पूर्वविदः, इद केचन शरीरपर्याप्तेरर्वाक् नरतिरश्वामौदारिकमिश्रं देवनारकाणां वैकियमिश्रं शरीरपर्याप्तरूर्ध्वं पुनः शेषपर्याप्तिनिरपर्याप्तानामप्यौदारिकं वैकियं चेवंति, तन्मनेयमन्यकर्तृकी गाथा - ॥ मूलम् ॥ - ( प्रतिगाथा ) कम्मुरलडुगमपज्जे । वेनविडुगं च सन्निधिले ॥ प ज्ज्ञेसु नरलोच्चिय । वाए वेनवियदुगं च ॥ ७ ॥ व्याख्या - अपर्याप्त सूक्ष्मादौ कार्मणमौदा Jain Education International For Private & Personal Use Only नाग १ ॥ १८ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy