SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १९ ॥ रिकचिकं च, औदारिकौदारिक मिश्रलक्षणं, जावना पातनिकानुसारेण वेदितव्या. संज्ञिनि पुनः 'इति' क्रियलब्धिमति देवादानं पर्याप्त वैक्रियधिकं वैक्रियमिश्रलक्षणं, च शब्दात्कार्मणं च दृष्टव्यं. तथा पर्याप्तेषु सूक्ष्मादिशब्दादारिक एव काययोगः, उपलक्षणमेतत्, ते'देवारकेषु वैक्रिय एव तथा वाले वायुकायिके पर्याप्ते वैक्रियधिकं, वैक्रियवै क्रियमिश्रलकपं. च शब्दस्याऽनुक्तसमुच्चायकत्वादादारिकं च. वैक्रियदिकमपि च वातकायस्य कस्यचिदेव दृष्टव्यं, न तु सर्वस्य. यत नकं प्रज्ञापनाचूर्णौ – तिएनं ताव राखीणं । वेचियली चे वनचि ॥ वायरपऊनापि । संखेकइ नागस्सति ॥ १ ॥ अत्र 'तिरहं रासोरांति त्रयाणां पर्याप्तपर्याप्त सूक्ष्मपर्याप्तवादररूपाणां राशीनां ॥१॥ श्रश्र जीवस्थानेषूपयोगान निदधाति - 1 ॥ मूलम् ॥ – मश्सुयप्रन्नास । श्रचरुखुदंसणेक्कारसेसु ठाणेसु ॥ पकतचनपििदसु । सनख्खुसन्नीसु बारसवि ॥ ८ ॥ व्याख्या - एकादशसु पर्याप्ताऽपर्याप्तसूक्ष्मबादरै केडियहींयित्रींडिया'ऽपर्याप्तचतुरिंधियाऽसंज्ञिसंक्षिषु मत्यज्ञानश्रुताऽज्ञानचक्षुर्दर्शनाख्यास्त्रय नृपयोगा जवंति, अपर्याप्तकाश्चेद लब्ध्यपर्याप्तका वेदितव्याः, अन्यथा करणाऽपर्याप्त केषु चतुरिं Jain Education International For Private & Personal Use Only नाग १ ॥ १९ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy