________________
पंचसं
टीका
॥ २० ॥
प्रियादिष्विंयपर्याप्तौ सत्यां चक्षुर्दर्शनमपि प्राप्यते. मूलटीकायामाचार्येाज्यनुज्ञानात्. संशिनि च करणाऽपर्याप्ते मतिश्रुतावधिज्ञान विनंगज्ञानाऽवधिदर्शनान्यपि, तथा ' पज्जत्तवनपलिं दिसुत्ति' पर्याप्तेषु चतुरियेषु प्रसंज्ञिपंचेंदियेषु च सचक्षुषः सचक्षुर्दर्शनाः पूर्वोक्तास्त्र - उपयोगा जवंति, संझिषु च पर्याप्तेषु द्वादशापि तदेवं कृता जीवस्थानकेषु योगोपयोगमार्गला, संप्रति मार्गलास्थानेषु च कर्त्तव्या तानि च मार्गलास्थानान्यमूनि —
गइदिए य काए । जोए वए कसायनाले य ॥ संजमदंसणलेसा । जवसम्म सन्नि आहारे ॥ १ ॥ इयं च गाथा स्वयमेवाचार्येणाग्रे वक्ष्यते, परमिह व्याख्याता अत्राप्युपका रिली नवतीति कृत्वाऽत्रैव व्याख्यायते- -तत्र गम्यते तथाविधकर्मसचिवैर्जीवैः प्राप्यते इति गतिः, नारकत्वादिपर्यायपरिणतिः, सा चतुर्धा, तद्यथा - नरकगतिस्तिर्यग्गतिर्मनुष्यगतिश्व. तथा ‘इंदियत्ति ' ' 55 परमैश्वर्ये ' इंदनादिं श्रात्मज्ञानैश्वर्ययोगात्, तस्येदमिं दियं, तच्च स्पर्शनरसनघ्राणचक्षुः श्रोत्रजेदात्पंचधा. इंडियग्रहणेन च तदुपलक्षिता एर्केडियादयो गृह्येते तेष्वेवाग्रे योगादीनां चिंतयिष्यमाणत्वात् तथा कायत्ति ' चीयते इति कायः, 'चि
Jain Education International
For Private & Personal Use Only
नाग १
॥ २० ॥
www.jainelibrary.org