________________
नाग १
टीका
पंचसं त्युपसमानावासदेहेकश्चादेरिति घञ्प्रत्ययः' चकारस्य च ककारः, स च षोढा, पृथिव्यप्ते- I जोवायुवनस्पतित्रसकायन्नेदात्.'तया · जोगति ' योगशब्दः प्राग्निरूपितशब्दार्थः, स सामा
न्येन त्रिधा. तद्यथा-मनोयोगा वाग्योगः काययोगश्च. तथा 'वेयत्ति' वेद्यत इति वेदः, स ॥ १॥ च विधा, स्त्रोदः पुरुषवेदो नपुंसकवेदश्च. तत्र स्त्रियाः पुंस्यन्निलाषः स्त्रीवेदः, पुंसः स्त्रिया
मनिलाषः पुंवेदः, नपुंसकस्योन्नयंप्रत्यजिलाषो नपुंसकवेदश्च
तया ' कसायनि' कष्यंते हिंस्यंते परस्परमस्मिन् प्राणिन इति कषः संसारः, तमयंते गवंत्येन्नितव इति कषायाः, क्रोधमानमायालोनाई, तया ' नाणत्ति ' ज्ञानं प्राग्निरूपि. तशब्दार्थ, ज्ञानग्रहणेन च तत्प्रतिपक्षनूतमझानमपि गृह्यते. ज्ञानं च पंचप्रकारमझानं च त्रिप्रकारं, एते चाष्टावपि नेदाः प्रागेव सप्रपंचं व्याख्याताः, तथा 'संजमत्ति' संयमनं संयमः सम्यगुपरमः, चारित्रमित्यर्थः, तच्च पंचधा, तद्यथा-सामायिक, बेदोपस्थापनं, परि- हारविशुकिं, सूक्ष्मसंपरायं, यथाख्यातं च. संयमगृहणेन तत्प्रतिपदनूतो देशसंयमोऽसंय- मश्च गृह्यते. तत्र समो रागषरहितत्वादयो गमनं समायः, एष चान्यासामपि साधुक्रि
॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org