________________
पंचसं
नाग,
टीका
याणामुपलकणं, सर्वासामपि साधुक्रियाणां रागविरहितत्वात. समायेन निवृत्तं, समायेन नवं वा सामायिकं, यह समानां ज्ञानदर्शनचारित्राणामायो लानः समायः, समाय एव सामायिकं. विनयादेराकृतिगणतया विनयादित्य ' इत्यनेन स्वार्थिक इकण्प्रत्ययः, तच्च स. वसावद्यविरतिरूपं चारित्रं; यद्यपि सर्वमपि चारित्रमविशेषतः सामायिक, तथापि वेदादिवि शेषैर्विशिष्यमाणमर्थतः शब्दांतरतश्च नानात्वं जजते. प्रश्रमं पुनर विशेषणात्सामान्यहाब्द ए. वावतिटते सामायिकमिति. तच्च हिंधा, इत्वरं यावत्कश्रिकं च, तत्रेत्वरं नरतैरवतेषु प्रश्रमपश्चिमतीर्थकरतीर्थेषु अनारोपितमहाव्रतस्य शैक्षकस्य विज्ञेयं. यावत्कथिकं च प्रव्रज्याप्रतिपत्तिकालादारच्याप्राणोपरमातु, तच्चनरतैरवतन्नाविमध्यमहाविंशतितीर्थकरतीतिर्गतानां वि. देहतीर्थकरतीतिर्गतानां च साधूनामवसेयं, तेषामुवापनाया अन्नावात्. नक्तं च-सव्वमिएणं सामाश्यं । व्याइविसेसियं पुण विन्निनं ।। अविसे सियमाश्मयं । ठियंमिह सामन्नसन्नाए ॥१॥ सावज्जजोगविरत्ति । तब सामाश्यं दुहा तं च ॥ इत्तरमावकहंति य । पढमं पढमंतिमजिणाणं ॥ ॥ तिछेसु अगारोविय-वयस्स सेहस्स थेवकालीयं । सेसाणमावकदि.
॥ १२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org