SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ टीका यं'। तिनेसु विदेहयाणं च ॥३॥ ननु चत्वरमपि सामायिकं करोमि नदंत सामायिकं यावज्जीव ' इत्येवं यावदायुरागृहीतं, तत नवापनाकाले तत्परित्यजतः कयं न प्रतिझालोपः? नच्यते-नूनं प्रागेवोक्तं यत्सर्वमेवेदं चारित्रम विशेषतः सामायिकं, सर्वत्रापि सर्वसावद्ययो. गविरतिसन्नावात; केवलं बेदादिविशुदिविशेषैर्विशिष्यमाणमर्थतः शब्दांतरतश्च नानात्वं न. जते, ततो यथा यावत्कनिक सामायिकं दोपस्थापनं वा परमविशुद्भिविशेषरूपसूदमसंप. रायादिचारित्राऽवाप्तौ न नंगमास्कंदति, तत्वरमपि सामायिकं विशुद्भिविशेषरूपच्छे दोपस्थापनाऽवाप्ती नैव नंगं प्राप्नोति. यदि हि प्रव्रज्या परित्यज्यते तर्हि तनंग प्रापद्यते, न तस्यैव विशुद्भिविशेषाऽवाप्तौ. नक्तं च ननिरकमन नंगो । जो पुण तं चिय करे सुझ्यरं ॥ सन्नामेत्तविसिठं । सुहुमंपिव त. स्स को नंगो ॥ १ ॥ तथा बेदः पूर्वपर्यास्य, नपस्थापना च महाव्रतेषु यस्मिंश्चारित्रे तत् दोपस्थापनं, तच्च हिधा, सातिचारं निरतिचारं च, तत्र निरतिचारं यदित्वरसामायिकवतः शैक्षकस्यारोप्यते, तीीतरसंक्रांती वा, यया पार्श्वनाथतीर्थाईईमानस्वामितीय संक्रामतः पं ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy