________________
पंचसं
नाग १
टीका
॥३५॥
चयामधर्मप्रतिपत्ती. सातिचारं यन्मूलगुणघातिनः पुनव्रतोच्चारणं. नक्तंच-सेहस्स निर- यारं । तिवंतरसंकमेव तं होजा ॥ मूलगुणघाणो सा-यारमुत्नयं च ठियकप्पे ॥१॥ नन्नयं चेति सातिचारं निरतिचारं च स्थितकल्पे इति प्रश्रमपश्चिमतीर्थकरतीर्थकाले. तश्रा परिहरणं परिहारस्तपोविशेषस्तेन विशुध्यिस्मिन् चारित्रे तत्परिहार विशुकिं. तच्च हिधा, निर्विशमानकं निर्विष्टकायिकं च; तत्र निर्विशमानका विवक्षितचारित्रासेवकाः, निर्विष्टकायिका आसेवित विवक्षितचारित्रकायाः, तदंव्यतिरेकाचारित्रमप्यवमुच्यते. इह नवको गणश्चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः, एकः कल्पस्थितः, कल्पस्थितो वाचनाचार्यः, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नाः, तथापि कल्पत्वात्तेषां मध्ये कश्चिदेकः कल्पस्थितोऽवस्थाप्यते; निर्विशमानकानां चायं परिहार:
परिहारियाण न तवो । जहनमनो तहेव नकोसो ॥ सीनएहवासकाले । नगिन धी. रोहिं पत्नेयं ॥ १॥ तब जहन्नो गिम्हे । चनबन्ठं तु होइ मनिमन || अठममिह नकोसो । पत्तो सिसिरे पवस्कामि ॥ २ ॥ सिसिरे न जहन्नाई । बछाई दसमचरिमगो हो। ॥ वासा
॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org