________________
पंचसं०
टीका
मनःपर्यायज्ञानं, यक्षा मनसः पर्याया मनःपर्यायाः, पर्याया धर्मा बाह्यवस्त्वालोचनप्रकारानाग, इत्ययीतरं, तेषु तेषां वा संबंधि ज्ञानं मनःपर्यायशानं.
इदं चाईतृतीयहीपसमुशंतवर्तिसंझिमनोगतच्यालंबनं. । तथा केवलमेकं, मत्यादिशाननिरपेक्षत्वात्. ' नठमि गनमचिए नाणे' इति वचनात्. शुई वा केवलं, तदावरणमलकसंकविगमात्. सकलं वा केवलं, प्रथमत एवाऽशेषतदावरणविगमतः संपूर्णोत्पत्तेः. असाधार. णं वा केवलं, अनन्यसदृशत्वात. अनंतं वा केवलं ज्ञेयाऽनंतत्वात. केवलं च तद् ज्ञानं च के. वलज्ञानं. तिरेवममुना प्रकारेणाऽष्टधा अष्टप्रकार एव, तुरवधारणे, साकार नपयोगः, आ. कारः प्रतिवस्तुनियतो ग्रहणपरिणामः, 'आगारो न विसेसो' इति वचनात. सह कारेण वर्तत इति साकारः । इह पूर्वमज्ञाननिर्देशः सर्वजीवानां प्रथममज्ञानं, पश्चाच्च सम्यक्त्वलाने सति ज्ञानमिति प्रदर्शनार्थः, तथा अचक्षुदर्शनादिकोऽचक्षुश्चक्षुरवधिकेवलदर्शनरूपश्चतु ॥१२॥ चतुःप्रकारोऽनाकारः, पूर्वोक्तस्वरूपाकारविवर्जित नपयोगः, तत्र'अचक्षुषा' चक्षुर्वर्जशेषेश्यिमनोनिदर्शनं स्वस्वविषये सामान्यग्रहणं अचक्षुर्दर्शनं, चक्षुषा दर्शनं रूपसामान्यग्रहणं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org