________________
टीका
पंचसं0 ज्ञानविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानं.।
नाग १ 4 अवशब्दोऽवःशब्दार्थः, अव अधोऽधो विस्तृतं वस्तु धीयते परिचिद्यतेऽनेनेत्यवधिः, यी
हा अवधिर्मर्यादा, रूपिष्वेव व्येषु परिच्छेदकतया प्रवृत्तिरूपा, तउपलहितं ज्ञानमायवधिः, ॥११॥ अवधिश्चासौ ज्ञानं च अवधिज्ञान; अमन्येव त्रीणि ज्ञानानि यदा मिथ्यात्वकलुषितानि नवं.
र ति, तदा यथाक्रमं मत्यज्ञानश्रुताऽझानविनंगज्ञानव्यपदेशनांजि' नवंति. नक्तं च-आयत्र
यमज्ञानमपि नवति मिथ्यात्वसंयुक्तं. विनंगमिति विपरीतो' नंगः परिचित्तिप्रकारो यस्य त. दविनंग. । तथा परि सर्वतो नावे अवनं अवः ' तुदादियोऽनत्कावित्यधकारे अकितौ चे. त्यनेन कगादिकोऽकारप्रत्ययः ''अवनं गमनं वेदनमिति पर्यायाः ' परिप्रवः पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यवः, सर्वतस्तत्परिवेद इत्यर्थः, पागंतरं वा पर्यय इति. तत्र प.
ययणं पर्ययः नावे अलप्रत्ययः' मनसि मनसो वा पर्ययः, मनःपर्ययः, सर्वतस्तत्परिवेदः, । स चासौ झानं च मनःपर्यवज्ञानं मनःपर्ययशानं वा, अथवा मनांसि पर्येति, सर्वात्मना
तानि परिग्नित्तीति मनःपर्यायं कर्मणोणिति अणू प्रत्ययः ' मनःपर्यायं च तद् झानं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org