SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका 11 20 11 नोक्तमिति ? नुज्यते—सदा कार्मणेन सहाऽव्यभिचारितया तस्य तद्ग्रहणेनैव गृहीतत्वात् ॥ ४ ॥ तदेवं योगाननिवाय संप्रत्युपयोगानंनिधते ॥ मूलम् ॥ - श्रन्नातिगं नालागि । पंच ३३ अहहा न सागारो ॥ श्रचख्खुदंसणाइ-चनहुनुंगो प्रणागारो ॥ ५ ॥ व्याख्या - ज्ञायते एनिरिति ज्ञानानि, सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मका बोधाः, न ज्ञानानि श्रज्ञानानि, नञ्ाब्दः कुत्सायां मियाज्ञानानीत्यर्थः तेषां त्रिकमज्ञानत्रिकं, मत्यज्ञानश्रुताऽज्ञानविनंगज्ञानरूपं वक्ष्यमाणलक. तथा ज्ञानानि पंच, तद्यथा— मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानं च तत्र 'मनि ज्ञाने ' मननं मतिः, या मन्यते इंड्रियमनोहारेण नियतं वस्तु परिविद्यतेऽनयेति मतिः, योग्यदेशाऽवस्थितवस्तुविषय इंडियमनोनिमित्तोऽवगमविशेषः, मतिश्वासौ ज्ञानं च मतिज्ञानं । तथा श्रवणं श्रुतं, वाच्यवाचकजावपुरस्सरीकारेण शब्दसंसृष्टाग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दवाच्यं, जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतसमानपरिणामः शब्दार्थ पर्यालोचनानुसारी इंडियमननिमित्तो Jain Education International For Private & Personal Use Only नाग १ 11 20 11 www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy