SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ पंचसं _ नाग १ टीका वा स्वार्थे कः' इति प्राकृतलक्षणात् कप्रत्ययः, किमुक्तं नवति ? कर्मपरमाणव एवात्मप्रदेशैः सह कीरनीरवदन्योऽन्यानुगताः संतः कार्मणं शरीरमिति. तथा चोक्तं-कम्मविगारो कम्म -मविद विचिनकम्मनिप्फनं ॥ सवेसिं सरीराणं । कारणनूयं मुणेयवं ॥ १ ॥ अत्र 'ससिमिति ' सर्वेषामौदारिकादीनां शरीराणां कारणनूतं बीजनूतं, न खब्वामूलमुचिन्ने न. वप्रपंचप्ररोहबोजनूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जंतोर्गत्यंत. रसंक्रांती साधकतमं करणं, तश्राहि-कर्मजेनैव वपुषा परिकरितो जंतुर्मरणदेशमपहायोत्पत्तिदेशमनिसर्पति. ननु यदि कार्मणवपुःपरिकरितो गत्यंतरं संक्रामति, तर्हि स गच्छन्नागवन् वा कस्मान दृष्टिपयमवतरति ? नव्यते-कर्मपुजलानामतिसूक्ष्मतया चक्षुरादीडियाऽ. गोचरत्वात. तथा चान्यैरप्युक्तं-अंतरानवदेदोऽपि । सूक्ष्मत्वानोपलभ्यते ॥ निःकामन वा प्रविशन वा । नाऽनावोऽनीक्षणादपि ॥ १।। तदेवं चतुर्धा मनोयोगः, चतुर्धा वाग्योगः, स- तथा च काययोग इति पंचदश योगाः । ननु तैजसमपि शरीरं विद्यते, यनुक्ताहारपरिणम नहेतुः, यशाच्च विशिष्टतपोविशेषस्लमुचलब्धिविशेषस्य पुंसस्तेजोलेझ्याविनिर्गमस्तत्किमिह ॥ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy