________________
पंचसं
टीका
॥१५२॥
यस्स देका ||१|| ग्रहवां बडी वग्गो । पंचमवग्गपडुप्पन्नो ग्रहवण ॥ श्रवणन्ननई | बेयागदायी रासी इति ||२|| ये तु गव्युत्क्रांताः संमूर्तिमाचापर्याप्तास्ते उज्जये अपि कदाचित्प्राप्यं कदाचिन्न. यतो गर्नव्युत्क्रांतानामपर्याप्तानां जघन्यतः समयमात्रं, उत्कर्षतो द्वादशमुहूर्ता - तरं संमूर्तिमानां त्वपर्याप्तानां जघन्यतः समयमात्र मुत्कर्षतश्चतुर्विंशतिरंतर्मुहूर्ताः, अपर्याप्ताश्वांतर्मुहूर्तायुषः, ततर्मुहूर्नानंतरं सर्वेऽपि निर्लेपमपगति; तस्मादमी इये अपर्याप्ताः कदाचित कदाचिन्न, यदा पुनरमी इये अपि अपर्याप्ता गर्नव्युत्क्रांताश्च पर्याप्ताः समुदिताः सर्वोत्कर्षेण जवंति, तदा तेषामिदं परिमाणं नक्कोसपएत्यादि नत्कृष्टपदे सर्वोत्कृष्टसं मूर्तिमगव्युत्क्रांतसमुदायग्रहणरूपे मनुजा मनुष्या रूपाधिका एकेन रूपेण परमार्थतोताऽपि कल्पितेनाधिकाः संत एकप्रादेशिक श्रेणिरूपे अंगुलमात्रे क्षेत्रे यः प्रदेशराशिरसत्कल्पनया पट्पंचाशदधिकशतद्वयप्रमाणस्तत्प्रथमं वर्गमूलं षोडशलकणं तृतीयेन वर्गमूलेनलिकन गुण्यते, ततो जाता द्वात्रिंशत्; ततस्तैरंगुलप्रथमवर्गमूलप्रदेशैस्तृतीय वर्गमूलप्रदेशैराइतैर्गुलित र सत्कल्पनया द्वात्रिंशत्संख्यैः प्रतरस्यैकां श्रेणिं सकलामप्यपहरति इ
Jain Education International
For Private & Personal Use Only
नाग १
॥ १५१ ॥
www.jainelibrary.org