SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ टीका ॥१॥ यमत्र नावना-एकप्रादेशिके श्रेणिरूपे अंगुलमात्रे केत्रे यः प्रदेशराशिस्तस्य यत्प्रथमवर्ग- मूलं तत्तृतीयवर्गमूलगुणितं सत् यावनवति, तावन्मात्रं खमं प्रत्येकं यदि सर्वेऽपि पर्याप्तापर्याप्तसंमूमिगजमनुष्या गृहंति, ततः सकलामपि श्रेणिमेकस्मिन्नेव समये ते अपहरंति, परमेकं मनुष्यरूपं न प्राप्यते. सर्वोत्कर्षेऽपि तेषामेतावतामेव केवलवेदतोपलब्धत्वात. तथा चोक्तमनुयोगधारचूर्गौ 'नकोसपए जे मणुस्सा हवंति, ते एकमि मणुयरूवे परिकठे समाणे तेहिं मणुस्सेहिं सेढी अवहीर, तीसे य सेढाए कालखेनेहिं अवहारो मग्गिऊश, कालन ताव असंखेके काहिं नसप्पोणीहिं नसप्पीणीहिं, खेनन अंगुलपढमेवग्गमूलं तइयवग्गमूलपडुप्पन्नं, किं नणियं होइ ? तीसे सेढीए अंगुलायए खेते जो य पएसरासी, तस्स जं पढमं वग्गमलप । एसरासिमाणं, तं तश्यवग्गमूलपएसरासिया पडुप्पाइकर, पडुप्पाइए समाणे जो पएसरा- सी हवः, एवईएहिं खंडेहिं अवहीरमाणी अवहीरमाणी जाव निहाइ, ताव मणुस्सावि अ. वहीरमाणा निठंति, आह–कहमेगसेढीए दहमेनेहिं खंमेहिं अवहीरमाणी अवहीरमाणी ॥१५॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy