________________
नाग १
पंचसं असंखेजा न लप्पिणीनसप्पिणीहि अवहीर ? आयरिन आह-खेत्तस्स सुहुमत्तणन सुने- 1. विमं नणियं-सुहुमो य हो कालो । तत्तो सुहुमयरं हवा खेनं ॥ अंगुलसेढीमेने । नसटीका
पिणीन असंखेजा ॥१॥ इति. ततश्चेदमायातं-कालतोऽसंख्येयोत्सपिण्यवसप्पिणीसमय॥१५॥ समानाः, क्षेत्रतः पुनरेकस्यामेकप्रादेशिक्यां श्रेणावंगुलमात्रकेत्रप्रदेशराशेः प्रथमवर्गमूलं तृ.
कर तीयवर्गमूलगुणितं सद् यावत्प्रदेशपरिमाणं नवति, तावन्मात्राणि खंडानि यावंति नवंत्येक र खंमहीनानि, तावंतः सर्वोत्कृष्टपदे मनुष्याः, तदेवमपर्याप्तसूदमैझ्यिादिन्नेदेन चतुर्दश विधानामपि जीवानां परिमाणमुक्तं ।। संप्रति गुणस्थानकनेदेन चतुर्दश विधानां परिमाणमाह
॥ मूलम् ॥-सासायणाश्चनरो । होति असंखा अणतया मिला ।। कोहिसहस्तपुहु1 । पमत्तश्यरे न भोवयरा ॥ १० ॥ व्याख्या-सासादनादयः सासादनसम्यग्दृष्टिसम्यग्मि
श्यादृष्टयविरतदेशविरतरूपाश्चत्वारः प्रत्येकमसंख्याताः, सासादनादीनां चतुर्णामपि प्रत्येक मुत्कर्षपदे केत्रपश्योपमाऽसंख्येयन्नागवर्तिप्रदेशराशिप्रमाणत्वात्. तथा अनंता अनंतसंख्या मिथ्यादृष्टयः, तेषामनंतलोकाकाशप्रदेशराशिप्रमाणत्वात. तथा प्रमत्ताऽप्रमत्तसंयता जघन्य
॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org