________________
पंचर्स०
टीका
।। ३६२ ॥
तुष्टयातीते विवक्षिते इति तयोरपि प्रतिषेधः ||६४॥ संप्रत्युद्यवत्यनुदयवती प्रकृतिलक्षणमाह॥ मूलम् ॥ - चरिमसमयं मि दलियं । जासि अन्नसंकमे तान || अणुदयवश इयरीन । नदवई होंति पगईन ॥ ६५ ॥ व्याख्या - यासां प्रकृतीनां दलिकं चरमसमयेऽन्तसमये, अन्यान्यासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयेत्, संक्रमय्य चान्यप्रकृतिव्यपदेशेनानुभवेत्, न स्वोदयेन, ता अनुदयवत्योऽनुदयवतीसंज्ञाः, इतरास्तु प्रकृतय नदयवत्यो जवंति, यासां दलिकं चरमसमये स्वविपाकेन वेदयते ! ६५ ॥ संप्रति ता एवोदयवतीः प्रकृतीरनिधातुकाम ग्राह
॥ मूलम् ॥ - नातरायश्रानुग । दंसणचनवेयलीयमपुमिनी ॥ चरिमुदयनश्चयग | नदयवई चरिमलोजोय ||६६ || व्याख्या - ज्ञानावरणपंचकमंतराय पंचकमायुश्चतुष्टयं साताऽसातवेदनीये स्त्री नपुंसकवेदौ चरमोदया नामनवकरूपाः, ताश्चेमाः - मनुष्यगतिः पंचेंश्यिजातित्रसनामबादरनामपर्याप्तकनामशुमनाम सुस्वरनामग्रादेयनामतीर्थकर नामः, तथा नच्चैर्गोत्रं वेदेकसम्यक्त्वं चरमलोजः संज्वलनलोजः इत्येताश्चतुस्त्रिंशत्प्रकृतय नृदयवत्यः, तथाहि - ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टयरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायत्यसमये, चरमोद
Jain Education International
For Private & Personal Use Only
नाग १
॥ ३६२ ॥
www.jainelibrary.org