________________
पंचसं०
टीका
॥ ३६९ ॥
त्कृष्टाः || ६६ || संप्रत्यनुदय बंधोत्कृष्टोदय बंधोत्कृष्ट प्रकृतीराद
॥ मूलम् ॥ - नारयतिरिनरलडुगं । बेवडेगिंदिशावरायावं || निद्दाप्रणुदय जेठा | नदनकोसापरालाऊ || ६४ || व्याख्या -नरकतिर्यगूहिकौदारिक दिकसे वार्त्त संदननैकें दियजातिस्थावरनामातपनामानि पंचनिशः इत्येताः पंचदश प्रकृतयोऽनुदयबंधोत्कृष्टाः, शेषाः पुनरनायुष आयुश्चतुष्टयरहिताः, पंचेंद्रियजातिवै क्रियाधिक हुंरु संस्थानपराघातोच्छ्वासोद्योत शुनविदायोगतयोऽगुरुलघुतैजसका निर्माणोपघातवर्णादिचतुष्काएय स्थिरादिषट्कं त्रसादिचतुष्कं असावेदनीयं नीचैर्गोत्रं षोमशकवाया मिथ्यात्वं ज्ञामावरणपंचकमंतराय पंचकं दर्शनावरएणचतुष्टयमित्येताः षष्टिः प्रकृतय नदयबंधोत्कृष्टाः, एतासां ह्युदयप्राप्तानां स्वबंधनप्राप्तानां स्वत नत्कृष्ट स्थितिरवाप्यते, तत एता उदयबंधोत्कृष्टानिधानाः आयुषां तु न परस्परसंक्रमो, नापि बध्यमानमायुर्दलिकं पूर्ववदस्यायुष नृपचयाय प्रज्जवति, तत एकेनापि प्रकारेल तिर्यग्मनुष्यायुषोरुत्कृष्टा स्थितिर्नावाप्यते इति ते अनुदयबंधोत्कृष्टादिसंज्ञाचतुष्टयातीते, देवनकापी तुद्यपि परमार्थतोऽनुदयबंधोत्कृष्टे, तथापि प्रयोजनाऽनावतः पूर्वसूरिजिः संज्ञाच
४५
Jain Education International
For Private & Personal Use Only
नाग १
।। ३६१ ॥
www.jainelibrary.org