________________
जाग १
टीका
पंच यथा-स्वानुदयबंधिन्यः स्वोदयबंधिन्य नन्नयबंधिन्यश्च. तत्र स्वस्याऽनुदये एव बंधो विद्यते
यासां ताः स्वानुदयबंधिन्यः, स्वस्योदय एव बंधो विद्यते यासां ताः स्वोदयबंधिन्यः, तथा
| नन्नयस्मिन् नदये अनुदये वा बंधोऽस्ति यासा ता नन्नयबंधिन्यः. पुनरप्यन्यथा त्रिधा प्रकृत॥३५॥ यः, तद्यथा-समकव्यवविद्यमानबंधोदयाः, क्रमव्यवविद्यमानबंधोदयाः, नक्रमव्यवविद्य
मानबंधोदयाश्च. तत्र समकमेककालं व्यवविद्यमानौ बंधोदयौ यासां ताः समकव्यवबिद्यमा
नबंधोदयाः, ताश्च नन्न इत्यनेन पदेन गृहीताः. तथा क्रमेण पूर्व बंधः पश्चादय इत्येवंरूपे. Sण व्यवविद्यमानौ बंधोदयौ यासां ताः क्रमव्यवविद्यमानबंधोदयाः, ताश्च बंध इत्यनेनांशेन
परिगृहीता. तश्रा नत्क्रमेण पूर्वमुदयः पश्चाबंध इत्येवंतकणेन व्यवच्छिद्यमानौ बंधोदयौ यासांता नुक्रमव्यवच्छिद्यमानबंधोदयाः. ताश्च उदय इत्यनेनाऽवयवेन संग्रहीताः. पुनरप्यन्यथा त्रिधा प्रकृतयस्तद्यथा-'संतरउन्नयनिरंतरबंधानत्ति' सांतरबंधाः, नन्नयबंधा इति सांतर. निरंतरबंधाः, निरंतरबंधाश्च, एतासां च लक्षणं स्वयमेवाचार्योऽग्रे वक्ष्यतीति नान्निधीयते. पुनरन्या चतुर्धा प्रकृतयस्तथा चाह- नदसंकमुक्कोसा इत्यादि ' नदयसंक्रमोत्कृष्टा 'अ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org