________________
नाग १
पंचसं प्युठलना सन्नवतीति कअं तेषामध्रुवसत्कर्मता नानिधीयते ? इति तदपास्तमवगंतव्यं. तथा
चाह-धुवसंतमित्यादि ' यतो यस्मात्कारणान्न प्रथमानामनंतानुबंधिनां कषायाणां नि. टीका
- यमागुणप्राप्तिमंतरेणावश्यं नावितया विसंयोगो विसंयोजना नवति, किंतूत्तरगुणप्राप्तिवशा. ॥धातु, न चोत्तरगुणप्राप्तिवशतः सत्तोपरमः प्रकृतीनामध्रुवसत्कर्मव्यपदेशहेतुः, अन्यथा सर्वा
सामपि कर्मप्रकृतीनां तत्तदुत्नरगुणयोगतः सत्तोपरमोऽस्तीति सर्वा अप्यध्रुवसत्कर्मव्यपदेश.
योग्या नवेयुः, न चैतदस्ति, तस्मात्प्रथमा अनंतानुबंधिनः कषाया ध्रुवलंत एव. सम्यक्त्वसJ म्यग्मिण्यालातीर्थकराहारकछिकानि तूत्तरगुणप्राप्तावेव सत्तां लनंते, अतस्तानि सुप्रतीतान्ये
वाऽनुवसत्ता कानि. ॥ ५५ ॥ इह वक्ष्यमाणप्रकृतिस्वरूपप्रतिपादकमन्य कर्तृकं हारगायाध्य. मस्ति, तच मंदमतीनां सुखावबोधहेतुरतस्तदपि लिख्यते
॥ मूतम् ॥-अणुदयन्दनन्नय-बंधणीननन्नबंध उदयवोच्छेया ॥ संतरननयनिरंतरबंधानदसंकमुक्कोसा ॥ ५३ ॥ अणुदयसंकमजेठा । नदएणुदए य बंधनक्कोसा ।। नदयाणुः दयवईन । तितिचनदुइन सबान ॥ ५५ ॥ ( प्रक्षिप्तगाथे ) व्याख्या-इह प्रकृतयस्विधा, त.
॥४
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org