SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं प्युठलना सन्नवतीति कअं तेषामध्रुवसत्कर्मता नानिधीयते ? इति तदपास्तमवगंतव्यं. तथा चाह-धुवसंतमित्यादि ' यतो यस्मात्कारणान्न प्रथमानामनंतानुबंधिनां कषायाणां नि. टीका - यमागुणप्राप्तिमंतरेणावश्यं नावितया विसंयोगो विसंयोजना नवति, किंतूत्तरगुणप्राप्तिवशा. ॥धातु, न चोत्तरगुणप्राप्तिवशतः सत्तोपरमः प्रकृतीनामध्रुवसत्कर्मव्यपदेशहेतुः, अन्यथा सर्वा सामपि कर्मप्रकृतीनां तत्तदुत्नरगुणयोगतः सत्तोपरमोऽस्तीति सर्वा अप्यध्रुवसत्कर्मव्यपदेश. योग्या नवेयुः, न चैतदस्ति, तस्मात्प्रथमा अनंतानुबंधिनः कषाया ध्रुवलंत एव. सम्यक्त्वसJ म्यग्मिण्यालातीर्थकराहारकछिकानि तूत्तरगुणप्राप्तावेव सत्तां लनंते, अतस्तानि सुप्रतीतान्ये वाऽनुवसत्ता कानि. ॥ ५५ ॥ इह वक्ष्यमाणप्रकृतिस्वरूपप्रतिपादकमन्य कर्तृकं हारगायाध्य. मस्ति, तच मंदमतीनां सुखावबोधहेतुरतस्तदपि लिख्यते ॥ मूतम् ॥-अणुदयन्दनन्नय-बंधणीननन्नबंध उदयवोच्छेया ॥ संतरननयनिरंतरबंधानदसंकमुक्कोसा ॥ ५३ ॥ अणुदयसंकमजेठा । नदएणुदए य बंधनक्कोसा ।। नदयाणुः दयवईन । तितिचनदुइन सबान ॥ ५५ ॥ ( प्रक्षिप्तगाथे ) व्याख्या-इह प्रकृतयस्विधा, त. ॥४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy