________________
पंचतं
टीका
॥ ३४८ ॥
ख्येया ये रसस्पःईकसंघातविशेषाः, ते तावतो विस्थानकस्यैव घटते, नैकस्थानकस्येति न शुनप्रकृतीनामुत्कृष्टस्थितिबंधे ऽप्येकस्थानकर सबंधः ॥ १ ॥ संप्रति सत्कर्माधिकृत्य परप्रभमपाकर्तुमाह
|| मूलम् ॥ - विहमिद संतकमं । धुवाधुवं सूश्यं च सदेा ॥ धुवसंतं चिय पढमा । जनन नियमावि संजोगो ॥ ५२ ॥ व्याख्या — द्वारगाश्रोपन्यस्तेन शब्देनेह सत्कर्म ह विधं, छिप्रकारं सूचितं तद्यथा - ध्रुवमध्रुवं च तत्र यत्सर्व संसारिणामनवाप्तोत्तरगुणानां सा तत्येन जवति तत् ध्रुवसत्कर्म, एतच्च प्रागेवोक्तं, ध्रुवसत्कर्मप्रकृतयश्च चतुरुत्तरशतसंख्याकाः, ताश्वेमास्तद्यश्रा — ज्ञानावरणपंचकं, दर्शनावरणनवकं, साताऽसातवेदनीये, मिथ्यात्वं, पोरुशकषायाः, नवनोकषायाः, तिर्यगूहिकं जातिपंचकं, प्रौदारिकहिकं, तैजसकार्मणे, संस्थानबटूकं, संहननपटूकं, वर्णादिचतुष्कं विदायोगतिधिकं पराघातोच्छ्रासादातपोद्योता ऽगुरुलघुनिर्माणोपघात नामांनि, त्रसादिविंशतिनचैर्गोत्र मंतराय पंचकमिति यत्पुनरवाप्तगुणानामपि कदाचिन्वति कदाचिन्न, तदध्रुवसत्कर्मा, एवं च सति यत्परेणोच्यते नन्वनं तानुबंधिनाम
Jain Education International
For Private & Personal Use Only
नाग १
॥ ३४८ ॥
www.jainelibrary.org