________________
पंचसं
नाग १
टीका
॥३३॥
शतसंकुलः, कश्चित्कंबल श्व मध्यम विवरशतसंकुलः, कोऽपि पुनस्तथाविधमसृणवासोव- दतीवसूक्ष्म विवरसंवृतः 'कमकंबलंसुसंकास इति ' कटो वंशदलनिर्मापितः, कंबल कामयः, अंशुकं वस्त्रं, तत्संकाशः, तथा स्वरूपतोऽपस्नेहः स्तोकस्नेहाऽविनागसमुदायरूपः, अविमलश्च नैर्मब्यरहितश्चेति गाथार्थः ॥ ३० ॥ अघातिरसस्वरूपमाद
॥ मूलम् ॥-जाण न विसन घाइ-तमि ताणंपि सव्वघाइरसो ॥ जाय घाइसगा. सेस । चोरयावेव चोराण ॥ ३० ॥ व्याख्या--यासां प्रकृतीनां घातित्वे घातित्वमधिकृत्य न - कोऽपि विषयः, न किमपि याः प्रकृतयो ज्ञानादिकं गुणं घातयतीत्यर्थः, तासामपि घातिसकाशेन सर्वघातिप्रकृतिसंपर्कतो जायते सर्वघाती रसः. अत्रैव निदर्शनमाह-यथा स्वयमचौराणां सतां चौरसंपर्कतश्चौरताः ॥ ३५ ॥ संप्रति यउक्तं प्राक् देशघातित्वं, तत्संज्वलननोकषायाणां विनावयन्नाह
॥मूलम् ॥-घाखनवसमेणं । सम्मचरित्ताई जाई जीवस्स ॥ ताणं हणंति देसं । संजलगा नोकसाया य ॥ ४० ॥ व्याख्या-मिथ्यात्वाऽनंतानुबंध्यादीनां क्षयोपशमेन ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org