SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ पंचसं ____टीका ॥३३६ ॥ शघातित्वं च झेयं. सर्वस्व विषयघातिन्यः सर्वघातिन्यः, स्वविषयैकदेशघातिन्यो देशघातिन्यः. नाग एतच्च प्रागेव नावितमिति न नूयो नाव्यते. ॥ ३६ ॥ इह रसन्नेदतः प्रकृतीनां सर्व देशघालय तित्वमुक्तं, अतो रसमेव सर्व देशघातित्वेन प्ररूपयति ॥ मूलम् ॥-जो घाए सविसयं । सयलं सो होइ सबघाड रसो॥ सो निविलो निहो । तणुन फलिहपहर विमलो ॥३७॥ व्याख्या-यः स्वविषयं ज्ञानादिकं सकलमपि घातयति, स्वकार्यसाधनं प्रत्यसमर्थ करोति, स रसः सर्वघाती नवति. स च ताम्रजाजनवत् निविशे, घृतमिवाऽतिशयेन स्निग्धः, शदावत्तनुकस्तनुप्रदेशोपचितः, स्फटिकाबहरवञ्चातीवनिर्मलः, वह रसः केवलो न नवति, ततो रसस्पाईकसैघात एवंरूपो दृष्टव्यः ॥ ३७ ॥ देशघातिरसस्वरूपमाह ॥मूलम् ॥-देसविघाइत्तणन | इयरो करकंबलंसुमंकासो ॥ विविहबहुन्निरिन । ॥३३६॥ अप्प सिणेहो अविमलो य ॥ ३० ॥ व्याख्या-इतरो देशघाती देशघातित्वात्स्वविषयैकदेशघातित्यानवति, स च विविधबहुविश्नृतस्तद्यथा-कश्चिदंशदल निर्मापितकट श्वातिस्थूरवि MEE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy