________________
हो
पंचसं जाण अधुवोदया तान ॥ ३५ ॥ व्याख्या-यासां प्रकृतीनां स्वोदयकालाऽव्यवछिन्नोऽ- नाग १ टीका
नुसंतत नुदयस्ता ध्रुवोदया मतिज्ञानावरणादयः, यासां पुनः प्रकृतीनां व्यवछिन्नोऽपि विना
शमुपगतोऽपि हु निश्चितं तथाविधव्यादिसामग्रीविशेषरूपं हेतुं संप्राप्य नूयोऽप्युदय उप।। ३३५॥ जायते, ता अध्रुवोदयाः सातवेदनीयादयः ॥ ३५ ॥ सांप्रतं सर्वघात्यसर्वघातिशुनाशुनल२ दणमाह
॥ मूलम् ॥-असुलसुनत्तणघाइ-तणाई रसलेय मुगिजाहि ॥ सविसयघायणनेए-ए वा विघाश्त्तणं नेयं ॥ ३६॥ व्याख्या-अशुलत्वं शुलत्वं घातित्वं च सर्व देशानेदनिनं प्रकृतीनां रसन्नेदतो मन्वीयाः? तपाहि-या विपाकदारुणकटुकरसाः प्रकृतयस्ता अशुन्नाः, यास्तु जीवप्रमोदहेतुरसोपेतास्ताः शुन्नाः, तथा याः सर्वथा सर्वघातिरसस्पाईकान्वितास्ताः सर्वघातिन्यः, यास्तु देशघातिरसस्पाईकान्वितास्ता देशघातिन्यः प्रकारांतरेण सर्व ॥३३५॥ घातित्वं च प्रतिपादयति-स्वविषयो ज्ञानादिलक्षणो गुणः, तस्य यद् घातनं, तस्य यो नेS दो देशका विषयस्तेन, वाशब्दः पदांतरद्योतने, अपिः समुच्चये. घातित्वं सर्वघातित्वं दे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org