SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ टीका ' ॥३३॥ नाविबंधास्ता ध्रुवबंधिन्यो मतिज्ञानावरणीयादयः, ताश्च प्रागेव प्रतिपादिताः ॥ ३३ ॥ संप्र- ति ध्रुवोदयानां प्रकृतीनामश्रमाचिख्यासुः प्रथमत नदयहेतूनुपदर्शयति ॥मूलम् ॥-दवं खेनं कालो । नवो यनावो य हेयवो पंच ॥ हेन समासेणुदन । जाय सबाग पगईणं ॥ ३४ ॥ व्याख्या-इह सर्वासां प्रकृतीनां सामान्यतः पंच नदयदेतवः, तद्यथा-व्यं क्षेत्र कालो नवश्च नावश्व. तत्र व्यं कर्मपुजलरूपं, यदि वा बाह्य किमपि तथाविधमुदयप्रादुर्भावनिमित्तं, यथा श्रूयमाणं दुर्नाषितनाषापुजलश्व्यं क्रोधोदयस्य, क्षेत्रमाका, कालः समयादिरूपः, नवो मनुष्यादिनवः, नावो जीवस्य परिणाम विशेषः, एते च नैकैकश नश्यहेतवः, किंतु समुदिताः, तथा चोह-हेतुसमासेन, नक्तस्वरूपाणां इ. व्यादीनां हेतूनां समासेन समुदायेन जायते सर्वासां प्रकृतीनामुदयः, केवलं कापि च्यादि. सामग्री कस्याश्चित्प्रकृतेरुदयहेतुरिति न हेतुत्वव्यनिचारः, नक्ता नदयहेतवः ॥ ३४ ॥ संप्र- ति ध्रुवाऽध्रुवत्वमुदयमधिकृत्य चिंतयन्नाह ॥ मूलम् ॥-अबोछिन्नो नदन । जाणं पगईण ता धुवोदश्या ॥ वोबिनोवि हु संन्नव HD ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy