SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसंवा । धुवा अन्नयणिज्जबंधान ॥ ३३ ॥ व्याख्या-यासां प्रकृतीनां निजबंधहेतुसंन्नवेऽपि बंधो नजनीयो विकल्पनीयो नवति, यथा कदाचित्रवति कदाचिन, ता अध्रुवा अध्रुवबंधिटीका - न्यः, ताश्चेमास्तद्यथा-नदारिकछिकं, वैक्रियछिकं, आहारककिं, गतिचतुष्टयं, जातिपंचकं, ॥३३३॥ विहायोगतिहिकं, आनुपूर्वीचतुष्टयं, संस्थानषट्कं, संहननषट्कं, त्रसादिविंशतिः, नच्च्वासनाम, तीर्थकरनाम, आतपनाम, नद्योतनाम, पराघातनाम, साताऽसातवेदनीये, आयुश्चतुष्टयं, विविधं गोत्रं, हास्यरत्यरतिशोकाः, वेदत्रयमिति. एता हि त्रिसप्ततिसंख्याकाः प्रकृतयो निजबंधहेतुसंनवेऽपि नावश्यं बंधमायांति. तग्राहि-पराघातोच्छ्वासनाम्नोरविरत्यादिनिजबधहेतुसंनवेऽपि यदा पर्याप्तकनाम बध्यते, तदा बंधमायातः, नाऽपर्याप्तकनामबंधकाले. प्रातपनामाप्येश्यिप्रायोग्यप्रकृतिबंधे बंधमागच्छति, न शेषकालं. तीर्थकरस्याहारकधिकस्य च ययाक्रमं सम्यक्त्वे संयमे च सामान्यतो निजबंधदेतौ विद्यमानेऽपि कदाचिदेव बंधः, शेषा*णामपि नदारिकछिकादीनां सप्तपष्टिप्रकृतीनां स्वबंधहेतुसन्नावेऽप्यवश्यं बंधाऽनावः सुप्रतीत 4 एव. तदेताः सर्वाऽअप्यध्रुवबंधिन्यः, याः पुनर्निजबंधहेतुसनावे सत्यनजनीयबंधा अवश्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy