SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं काः. श्होच्चैगोत्रादीनि कर्माणि विशिष्टाऽवस्थाप्रतिपत्तौ बंधसंत्नवात, तथाविधविशिष्टगुणप्र- तिपत्तिमंतरेण चोछलनयोगादध्रुवसत्ताकानि नवंति, नान्यथा. ॥ ३१ ॥ तत एतत्प्रसंगतः श्रे. __ टीका # एयारोहाऽनावे या नघलनयोग्याः प्रकृतयस्तासां परिमाणमाह॥३३२॥ ॥ मूलम् ॥-पढमकसायसमेया । एयान आनतिबवजान ॥ सनरसुव्वलणान। तिगे सु गाणुपुत्वान ॥ ३२ ॥ व्याख्या-एता एवाऽनंतरोक्ता अष्टादश प्रकृतय आयुश्चतुष्टय. तीर्थकरनामवर्जाः प्रश्रमकपायसमेता अनंतानुबंधिचतुष्टयसहिताः सप्तदश नहलनाऽयोग्या वेदितव्याः, यास्तु शेषाः षट्त्रिंशत्प्रकृतय नहलनयोग्यास्ताः श्रेण्यारोह एव, नान्यत्र, ततो र नेह प्रतिपादिताः, किंत्वग्रे प्रदेशसंक्रमाधिकारे वदयंते.' तथा यत्र कुत्रापि देवत्रिकं मनुष्यत्रिकमित्येवं त्रिकमुपादीयते, तत्र तजतिस्तदानुपूर्वी तदायुरिति त्रिकमवगंतव्यं तदेवमुक्ताः सप्रतिपदा ध्रुवसत्ताकाः प्रकृतयः ॥ ३५ ॥ संप्रति हारगाश्रोपन्यस्तानां ध्रुवबंध्यादिपदानाम थै स्पष्टयितुकाम आह3 ॥मूलम् ॥-नियनसंनवेवि हु । नयणिज्जो जाण होश पयमीणं ॥ बंधो ता अधु ॥३३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy