SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ नाग १ ' जाते जीवस्य सम्यक्त्वचारित्रे, तयादेशमेकदेशं विपाकोदयप्राप्ताः संतः संज्वलनाः क्रोधाद- - यः, नोकषाया हास्यादयो नंति मालिन्यमात्रमुत्पादयंतीति नावः, ततः संज्वलना नोकषाटीका याश्च देशघातिनः, एवं ज्ञानदर्शनदानादिलब्ध्यैकदेशघातित्वान्मतिज्ञानावरणीयादयोऽपि प्र॥३३० ॥ कृतयो देशघातिन्यो नावनीयाः ॥ ४० ॥ संप्रति परावर्तमानप्रकृतीनां लक्षणमाह ॥ मूलम् ॥-विणिवारिय जा गइ । बंध नदयं च अन्नपगाए ॥ साहु परियत्नमाणी । अणीवारेंती अपरियत्ता ॥४१॥ व्याख्या-या प्रकीतिरन्यस्याः प्रकृतेबंधमुदयं वा निवाJ स्वयं बंधमुदय वा गति, सा हु निश्चितं परावर्तमानाः, ताश्च सर्वसंख्यया एकनवतिः, - तद्यथा-निज्ञपंचकं, सातासातवेदनीयौ, पोमश कषायाः, वेदत्रय, हास्यरत्यतिशोकाः, श्रा युश्चतुष्टयं, गतिचतुष्टयं, जातिपंचकं, औदारिकहिकं, वैक्रियछिकं, आहारककिं, पट् संहन* नानि, षट् संस्थानानि, चतर आनुपूर्व्यः, विहायोगतिहिकं, आतपनाम, नद्योतनाम, सा. दिविंशतिः, नच्चैगोत्रं नीचैर्गोत्रं च. कश्रमेताः परावर्त्तमानाः? इति चेकुच्यते-इह यद्यपि षोडश कषायाः पंचनिशश्च ध्रुवबंधित्वाद्युगपदपि बंधमायांति, न परस्परसजातीयप्रकृतिबंधनिरोधपु ॥३३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy