________________
नाग १
पंचसं रस्सर; तथापि यदोदयमयंते, तदा सजातीयप्रकृत्युदयं विनिवायैव नान्यथा, तत एता एकविं ___टीका दल
शतिरपि प्रकृतय नदयमधिकृत्य परावर्तमानाः स्थिरशुन्नाऽस्थिराऽशुनप्रकृतयो युगपदप्युद
यमभुवते, परं स्थिरशुने अस्थिराऽशुनबंध, अस्थिराऽशुन्ने स्थिरशुनबंध निरुध्य, तमपेक्ष्यैः ॥३३॥ ताः परावर्तमानाः, शेषास्तु गत्यादयो बंधमुदयं वा सजातीयप्रकृतिबंधोदयनिरोधतः प्रपद्यं.
ते, ततस्ता नन्नयत्रापि परावर्तमानाः ॥ १ ॥ संप्रति विपाकतश्चतुर्धेति यदुक्तं तड्याख्या. नयन्नाह
॥ मूलम् ॥-ऽविदा विवागन पुण । हेन विधागाम ससविवागान ॥ एक्कावि य चनहा । जननसद्दो विगप्पेणं ।। ४२ ॥ व्याख्या-विपाकतो विपाकमाश्रित्य प्रकृतयो झिवि. धा प्रिकारा नवंति, तद्यथा-हेतुविपाका रसविपाकाश्च. तत्र हेतुतो हेतुमधिकृत्य विपाको निर्दिश्यमानो यासां ता देतुविपाकाः, रसतो रसमुररीकृत्य विपाको निर्दिश्यमानो यासां ता रसविपाकाः अपि पुनश्चतुर्धा चतुःप्रकाराः, तत्र पुलदेवनवजीवहेतुलेदाच्चतुर्विधा हेतुविपाकास्तद्यथा-पुजलविपाकाः केत्रविपाका नवविपाका जीवविपाकाश्च. ताश्च प्रागेवोक्ताः,
॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org