SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ पंचसं0 तथा चतुस्विध्यैकस्थानकरसन्नेदाश्चतुर्विधा रसविपाकास्तद्यथा-चतुःस्थानकरसाः, त्रिस्था. नाग १ नकरसाः, छिस्थानकरसा एकस्थानकरसाश्च. एकस्थानकादिनेदनिनश्च रसः प्रागेवोक्तः, नटीका नु विपाकतो दिवा प्रकृतयो नवंतीति हारगाथायां नोपात्त, तत्कथमिदानी विवियते ? तदा ॥३४॥ युक्तमनुपानत्वाऽति, तथा चाह—यतश्चशब्दोऽपि विकल्पेन, यतो यस्माद् धारगाणायां) प्रकृतयश्चेत्यत्र चशब्दो विकल्पेन विकटपलकणेनार्थेन बोधव्यः, ततोऽयमर्थः-विपाकतश्वतुर्धा नवंत्यन्यथा वा, तत्रान्ययात्वं हेतु रसन्नेदाद् हैविध्यरूपं दृष्टव्यमिति ॥ ४२ ॥ संप्रति हेतुविपाकत्वमेव नावयन्नाह ॥ मूत्रम् ॥-जा जं समेच्च हेवें। विवागनदयं नवेंति पगईन ॥ ता तविवागसन्ना । से. सन्निहागाई सुगमाई ॥४३ ॥ व्याख्या-याः प्रकृतयः संस्थाननामादिका ये पुजलादिलक्षरणं हेतुं कारणं समेत्य संप्राप्य विपाकोदयमुपयंति, तास्तछिपाकोदयमुपयंति. तास्तहिपाक- ॥३४॥ संज्ञाः पुजलादिविपाकसंझाः, यथा संस्थाननामादिकाः प्रकृतय औदायकादीन् पुजलान् सं. प्राप्य विपाकोदयमधिश्रयंते, ततस्ताः पुजलविपाकाः, आनुपूर्व्यश्चतस्रोऽपि केत्रं संप्राप्य वि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy