SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥३१॥ पाकोदयं गचंतीति केत्रविपाका इत्यादि. शेषान्निधानानि तु ध्रुवसत्कर्माऽध्रुवसत्कोहलनादी- नाग १ नि सुगमानि, ततो न विशेषतो विनाव्यते. ॥शा एवमुक्ते सति पुजल विपाकत्वमधिकृत्य य. त्परस्य वक्तव्यं, तदनूय दूषयति ॥ मूलम् ||-अरश्रईणं नदन । किन्ननवे पोग्गलाणि संपप्प ॥ अप्पुठे हि विकिनो। एवं कोदाश्यापि ॥ ४ ॥ व्याख्या-ननु यदि याः प्रकृतयः पुमलान् संप्राप्य विपाकोदयमधिश्रयंति ताः पुजलविपाकाः, तर्हि रत्यरत्योरप्युदयः किं न पुस्लान संप्राप्य नवति ? तयोरपि पुजलानेव संप्राप्योदयो नवतीति नावः. तथाहि-कंटकादिसंस्पर्शादरेतर्विपाको- दयः, पुष्पादिसंस्पर्शात्तु रतेः, ततस्ते अपि पुद्गल विपाकिन्यौ युक्ते, न जीवविपाकिन्यावि. ति. एवं परेण काकाप्रश्ने कृते सत्याचार्योऽपि काकाप्रत्युत्तरमाद- अप्पुठे हि वि किन्नो'2 अत्र सप्तम्यर्थे तृतीया, अस्पृष्टेष्वपि पुजलेषु किं तयोरत्यरत्योर्विपाकोदयो न नवति ? नव- ॥३१॥ त्येवेति नावः, तथाहि-कंटकादिस्पर्शव्यतिरेकेऽपि प्रियाऽप्रियदर्शनस्मरणादिना दृश्यते र. त्यरत्योर्विपाकोदयः, ततः पुजलव्यन्निचारान ते पुजलविपाकिन्यौ, किं तु जीवविपाकिन्यौ.. 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy