SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ टीका पंचसं सदाऽमत्यरूपौ न नवतः. तथा इंडियधारे एकेंश्येिषु, कायारे स्थावरेषु पृथिव्यादिषु पंचनाग १ - सु उपलक्षणमेतत्, अनाहारके च चतुर्विधापि वाग्न नवति. विकलेंश्येिषु पुनर्मोझ्यिादिषु, न* पलकणमेतत्, तेन संझिक्षरे असंझिनि च वागऽसत्याऽमृषैव नवति, न शेषा ॥ ए॥ ॥ मूलम् ॥-सच्चा असञ्चमोसा । दो दोसुवि केवलेसु नासान ॥ अंतरगश्केवलिए । कम्मयंन्न विवस्काए । १० ॥ व्याख्या-योः, केवलयोः, केवलज्ञान केवलदर्शनरूपयोः नाये, तद्यथा-सत्या असत्याऽमृषा च. शेषेषु च स्थानेषु सर्वेषु चतुर्विधं मनश्चतुर्विधा च वाग्नवति. तथा अंतरगतौ अपांतरालगतौ कैवलिके च समुद्घाते कार्मणं नवति, अन्यत्र तत्कार्मणं विवक्षया दृष्टव्यं. तथादि-सत्तारूपेण चेष्विक्ष्यते तहस्ति, योगरूपतया तु नेति. TA ॥ मूलम् ॥-मणनाणविनंगेसु । मीसं नरलंपि नारयसुरेसु ॥ केवलथावरविगले । वेनविदुगं न संजव ॥ ११ ॥ व्याख्या-मनःपर्यायझाने विनंगे चौदारिकमिश्रं न नवति, ॥ ३३ ॥ है तथा नारकेषु सुरेषु चौदारिकं, अपिशब्दादौदारिकमिश्रं च न लवति. बहुलार्थश्चायमपिश दः, तेन चक्षुर्दर्शने अनाहारके चौदारिकमिश्रवै क्रियमिश्रााहारकमिश्राऽत्नावो वेदितव्यः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy