________________
टीका
पंचसं सदाऽमत्यरूपौ न नवतः. तथा इंडियधारे एकेंश्येिषु, कायारे स्थावरेषु पृथिव्यादिषु पंचनाग १
- सु उपलक्षणमेतत्, अनाहारके च चतुर्विधापि वाग्न नवति. विकलेंश्येिषु पुनर्मोझ्यिादिषु, न* पलकणमेतत्, तेन संझिक्षरे असंझिनि च वागऽसत्याऽमृषैव नवति, न शेषा ॥ ए॥
॥ मूलम् ॥-सच्चा असञ्चमोसा । दो दोसुवि केवलेसु नासान ॥ अंतरगश्केवलिए । कम्मयंन्न विवस्काए । १० ॥ व्याख्या-योः, केवलयोः, केवलज्ञान केवलदर्शनरूपयोः
नाये, तद्यथा-सत्या असत्याऽमृषा च. शेषेषु च स्थानेषु सर्वेषु चतुर्विधं मनश्चतुर्विधा च वाग्नवति. तथा अंतरगतौ अपांतरालगतौ कैवलिके च समुद्घाते कार्मणं नवति, अन्यत्र
तत्कार्मणं विवक्षया दृष्टव्यं. तथादि-सत्तारूपेण चेष्विक्ष्यते तहस्ति, योगरूपतया तु नेति. TA ॥ मूलम् ॥-मणनाणविनंगेसु । मीसं नरलंपि नारयसुरेसु ॥ केवलथावरविगले ।
वेनविदुगं न संजव ॥ ११ ॥ व्याख्या-मनःपर्यायझाने विनंगे चौदारिकमिश्रं न नवति, ॥ ३३ ॥ है तथा नारकेषु सुरेषु चौदारिकं, अपिशब्दादौदारिकमिश्रं च न लवति. बहुलार्थश्चायमपिश
दः, तेन चक्षुर्दर्शने अनाहारके चौदारिकमिश्रवै क्रियमिश्रााहारकमिश्राऽत्नावो वेदितव्यः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org