________________
नाग १
पंचसं टीका ॥३॥
योपशमिक. तथा नदीर्णस्य मिथ्यात्वस्य दये सत्यनुदीर्णस्य य नपशमो, विपाकप्रदेशरूपतया विविधस्याप्युदयस्य विष्कलणं, तेन निर्वृनमौपशमिकं. सम्यक्त्वग्रहणेन तत्प्रतिपक्षनतानि मिश्रलासादनमिथ्यान्यपि गृह्यते, तानि च गुणस्थानकान्निधाने व्याख्यास्यामः । तथा 'सनित्ति ' संझी प्रागुक्तस्वरूपः, तत्प्रतिपक्षनूतः सर्वोऽप्येकेंश्यिादिरसंझी, सोऽपि सं. झिग्रहणेन सूचितो दृष्टव्यः । तथा 'आहारेति' नजोलोमकेपाहाराणामन्यतममाहारयती. त्याहारकः, तत्प्रतिपक्षनूतोऽनाहारकः, तदेवमुक्तानि मार्गणास्थानानि. ॥ ॥ सांप्रतमेतेषु कचित्प्रतिषेधधारेण, क्वचिच्च विधिक्षरेण योगानन्निधित्सुराह
। मूलम् ॥-गिविगलथावरेसु । न मणो दोनेय केवलगम्मि ॥ इगिश्रावरे न वाया । विगलेसु असञ्चमोसेव ।। ए ॥ व्याख्या-इंडियधारे एकेंइियेषु, विगलेश्येिषु च ६. त्रिचतुरिंडियलकणेषु, कायारे स्थावरेषु पृथिव्यप्तेजोवायुवनस्पतिकायरूपेषु मनश्चतुर्विधम पिन नवति, उपलकणमेतत्, तेनाऽसंझिन्यनाहारके च न नवतीत्यपि दृष्टव्यं. तथा ज्ञानझरे दर्शनारे च यथाक्रम केवलहिके, केवलज्ञानकेवलदर्शनरूपे छौ मनसो नेदौ असत्य
॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org