SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं० . टीका द्विवपूजादर्शनादिकं निमिनमनपेक्ष्यापि जतोः सम्यग्दर्शनावाप्तिरुपजायते, किंचित्पुनरर्दहिँ वपूजादर्शनं विशिष्टतपोऽर्पितलब्धिसमन्वितसाधुदर्शनं जगवचनश्रवणं वा निमित्तमपेक्ष्य विपाकमायाति, अथवा प्रजूनेन कालेन निर्निमित्नमेव विपच्यते. अत एवोक्तं हरिनसूरि. णा धर्मसारप्रकरणे साध्यव्याधिसममेव तदिति. ततस्तश्रारूपमईतिवपूजादर्शनादिकं तथानव्यत्वस्य विपाकाधानहेतुरुपजायमान सम्यक्त्वस्यापि हेतुरुच्यते. यदप्युक्तं तनावेऽपि सम्यक्त्वोत्पादाऽदर्शनान्न तस्य तस्तुतेति, तदप्ययुक्तं, विवक्षितस्यैवाईडिंबपूजादर्शनादेस्तक्षेतुत्वो. पगमात, तथानव्यत्वस्य तथास्वन्नावत्वात, तग्राहि-नूत एव तस्य तथान्नव्यत्वस्याऽ. नादिपारिणामिकः स्वन्नावः, येन विवक्षितक्षेत्रकालसनावे विवक्षितं नगवदहिवपूजादिक मपेक्ष्य विपाकमायाति, नान्यथा, ततो न कश्चिद्दोष इत्यलं प्रसंगेन. तब सम्यक्त्वं त्रिधा, कायिकं कायोपशमिकमौपशमिकं च. तत्र त्रिविधस्यापि दर्शन मोहनीयस्य दयेणात्यंतिकोजेदेन निर्वृत्तं दायिकं. यत्पुनरुदीर्णस्य मिथ्यात्वस्य कयेण, अ. नुदीर्णस्य चोपशमेन सम्यक्त्वरूपतापनिलकणेन विष्कंनितोदयित्वरूपेण च निवृत्तं तत्का ॥ ३१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy