________________
पंचसं
नाग ?
टीका
॥ ३० ॥
यत्नावयुक्तं किं सहेतुक नताऽहेतुक इत्यादि, तत्राऽहेतुकपदोऽनन्युपगमतिरस्कृतत्वान- नः दतिमावहति, सहेतुकपकस्त्वन्युपगम्यत एव, यत्पुनस्तत्राऽप्युनं कोऽस्य हेतुः ? किं नगवदईद्विवपूजादर्शनादि ? किमुत प्रवचनार्थश्रवणमित्यादि ? तदप्ययुक्तमानप्रायाऽपरिक्षानात्. न खलु पारमेश्वरवचनोपनिषदिनो नगवदर्हत्पूजादर्शनादिकमात्रमेव केवलं सम्यक्त्वस्य निमित्नमाचरते, किं तु पारमार्थिकं कारणं तथान्नव्यत्वमनादिपारिणामिकं जीवस्य स्वन्नावविशेषनूतं, शेषं तु नगवदईदिबपूजादर्शनादिकं सहकारिकारणमात्र, ततो न
कश्चिद्दोषः, तथाहि-तस्य तस्य जंतोरयमेवाऽनादिपरिणामिकस्तानव्यत्वलक्षणः स्वन्ना- वविशेषो, येन तत्र तत्र विवक्षित क्षेत्रे तदा तदा विवक्षिते काले तनत्प्रतिनियतं नगवदहद्विवपूजादर्शनादिकं प्रतीत्य सम्यक्त्वलानो नवति, कस्यचित्पुनस्तथाविधनिमित्तमंतरेणापि. तथालव्यत्वं हि नाम साध्यव्याधिकल्पं, यथा किल साध्यो व्याधिः कश्चित्स्वयमेवोप- शांतिमेति, कश्चित्पुनर्यावन्न वैद्योपदेशेन प्रतिक्रिया वितन्यते, तावन्नैवोपशाम्यति, प्रनतेन वा कालेन निवते, तश्रेदमपि तयानव्यत्वं किंचित्स्वयमेव विपाकमायाति, येन च वाह्यमई
॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org