SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २५ ॥ पंचसं० वणमधिगमश्चोपजायते. यत नलिंगे य जहाजोगं । होमो सुत्नपोरिसाईयं ॥ जे त- नाग १ निश्चकम्मं । पन्नतं वीयरागेहिं ॥१॥ अत्र 'इमोनि' श्रुतधर्मः, स च नगवचनं ' सो टीका " पुण पहीलदोसस्स वयणं तु ' इति वचनात्. न चेचं प्रवचनार्थश्रवणनावेऽपि केषांचित्स म्यक्त्वोत्पादः, यतः-सम्यक्त्वे सति नियमतः किंचिदूनाईपुजलपरावर्नमात्र एव संसारो नवति, न चासो सर्वजीवानामेतावन्मात्रः, तथा चोक्तं-तमामि य नियमा परियड्रगमो न संसारो ॥ न य सो सबेसि जन । ता तप्रावेवि तं नहि ॥१॥ अत्र 'तप्रावंमिय इति' सम्यक्त्वनावे; तन प्रवचनार्यश्रवणमपि सम्यक्त्वहेतुः । नाप्यन्यत्, तस्मिन्नप्यनंतशः प्राप्तेपि सम्यक्त्वोत्पादाऽनावात. उक्तंच-न य अनि को अन्नो । छ हेक अपत्नपुवो जो ॥ ज. . मणादो संसारे । केण समं म घमिन जोगो ॥१॥ अथाऽहेतुक इति पदः, सोऽप्ययुक्तः, अहे. तुकत्वे सदा सर्वत्र सर्वेषामपि तनावप्रसक्तः, अहेतुकस्य देशकालपुरुषादिनियमाऽयोगात;नाए । 2 खलु निनिमित्तं देशकालादि प्रतिनियतं नवितुमईति, अन्यथा तेषामेव देशादीनां हेतुत्वप्र. सक्तरिति, अत्रोच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy