SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पंचसं - नाग १ टीका ॥ ॥ वेऽपि सम्यक्त्वोत्पादाऽनावात्. तपाहि सत्यपि नगवदर्द विपूजादर्शनादिके नाऽनव्यानां सम्यक्त्वोत्पादः, ततो न तत्सम्यक्त्वनिमित्नं, न हि यस्मिन् सत्यपि यत्र नवति तत्तस्य हेतुरिति सचेतसा वक्तुं शक्यमतिप्र संगात. स्यादेतहीजमूषरदेशे निक्षिप्तमपि नांकुरमुत्पादयति, नूमिशुरनावात्. न चैतावता र तदनिमित्तमन्यत्र तनिमित्तत्वदर्शनात. एवमन्नव्या अपि सम्यक्त्वांकुरोत्पादंप्रत्यूपरदेशकल्पाः, ततस्तेषां सम्यक्त्वमनुत्पादयदपि नगवदढदिवपूजादिकं न सम्यक्त्वस्याऽदेतुरन्यत्र तहेतुत्वातु. ततो न कश्चिद्दोषः, तदप्यसत्, नव्यानामपि केषांचिद्दीघसंसारिणां तनावेऽपि सम्यक्त्वोत्पादाऽदर्शनात्. अश्र हितीयः पक्षः, सोऽप्यसन वचनार्थश्रवणस्याप्यनेकशी नावेऽपि सम्यक्त्वाऽनुत्पा. दात्. तपाहिसर्वजीवानामपि नगवनिरनंतशो ग्रैवेयकोपपातो निरदेशि.न चासौ ग्रैवेय. कोपपातो रजोहरणादिलिंगधारणमंतरेणोपपद्यते ' सो दवसंजमेणं । पगरिसरूवेण जिणुव. ठेणं ' इति वचनप्रामाण्यात, रजोहरणादिलिंगधारणे च यथायोगमवश्यं प्रवचनार्थस्य श्र ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy