________________
पंचसं
नाग १
॥ ॥
चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च. एतानि च सर्वाण्यपि प्रागेव नावितानि.त. श्रा ‘लेसति ' लिश्यते श्लिष्यते आत्मा कर्मणा सहानयेति लेश्या, कृष्णादिव्यसाचिव्यादात्मनः शुन्नाऽशुन्नरूपः परिणाम विशेषः, नक्तं च कृष्णादिश्व्यसाचिव्या-त्परिणामोऽय. मात्मनः ॥ स्फटिकस्येव तत्रायं । लेश्याशब्दः प्रवर्तते ॥१॥
सा च पोढा, कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या च. कृष्णादीनि च च्याणि योगांतर्गतान्यवसेयानि, योगान्वयव्यतिरेकदर्शनात्. तपादियावद्योगस्तावल्लेश्या नवति, योगाऽनावे चाऽयोग्यवऽस्थायां नेति, तथा नवतीति नव्यस्तश्रारूपाऽनादिपारिणामिकन्नावासिहिगमनयोग्यः, नव्यग्रहणेन च तत्प्रतिपदनूतोऽनव्योऽपि गृह्यते. तया ' सम्मनि' सम्यक्त्वं, सम्यक्शब्दः प्रशंसार्थोऽविरुवार्थो वा, तनावः सम्यक्त्वं, प्रशस्तो मोक्षाऽविरोधी वा जीवस्य परिणाम विशेषः । ननु स किं सहेतुक नताऽहेतुकः?
देतोर्विचार्यमाणस्याऽघटमानत्वात्. तग्राहि-कोऽस्य हेतुः ? किं लगवदर्हडिंबपूजादर्शनादि * कमुत प्रवचनाप्रैश्रवणमाहोश्चिदन्यत्किंचित् ? तत्र न तावनगवदर्हडिंबपूजादर्शनादिकं, तन्ना
॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org