SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ ॥ ॥ चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च. एतानि च सर्वाण्यपि प्रागेव नावितानि.त. श्रा ‘लेसति ' लिश्यते श्लिष्यते आत्मा कर्मणा सहानयेति लेश्या, कृष्णादिव्यसाचिव्यादात्मनः शुन्नाऽशुन्नरूपः परिणाम विशेषः, नक्तं च कृष्णादिश्व्यसाचिव्या-त्परिणामोऽय. मात्मनः ॥ स्फटिकस्येव तत्रायं । लेश्याशब्दः प्रवर्तते ॥१॥ सा च पोढा, कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या च. कृष्णादीनि च च्याणि योगांतर्गतान्यवसेयानि, योगान्वयव्यतिरेकदर्शनात्. तपादियावद्योगस्तावल्लेश्या नवति, योगाऽनावे चाऽयोग्यवऽस्थायां नेति, तथा नवतीति नव्यस्तश्रारूपाऽनादिपारिणामिकन्नावासिहिगमनयोग्यः, नव्यग्रहणेन च तत्प्रतिपदनूतोऽनव्योऽपि गृह्यते. तया ' सम्मनि' सम्यक्त्वं, सम्यक्शब्दः प्रशंसार्थोऽविरुवार्थो वा, तनावः सम्यक्त्वं, प्रशस्तो मोक्षाऽविरोधी वा जीवस्य परिणाम विशेषः । ननु स किं सहेतुक नताऽहेतुकः? देतोर्विचार्यमाणस्याऽघटमानत्वात्. तग्राहि-कोऽस्य हेतुः ? किं लगवदर्हडिंबपूजादर्शनादि * कमुत प्रवचनाप्रैश्रवणमाहोश्चिदन्यत्किंचित् ? तत्र न तावनगवदर्हडिंबपूजादर्शनादिकं, तन्ना ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy