________________
पंचसं
नाग,
टीका
॥ २६ ॥
धा, विशुद्ध्यमानकं संक्लिश्यमानकं च. तत्र विशुद्ध्यमानकं कपकश्रेणिमुपशमश्रेणिं वा स- मारोहतः, संक्लिश्यमानं तूपशमश्रेणितः प्रच्यवमानस्य । अश्राख्यातमिति, अपशब्दो यात्राये ' अम् अनिविधौ ' यायातथ्येनान्निविधिना च यत्ख्यातं कश्रितं अकषायं चारित्रमिति तत् अयाख्यातं.'नक्तं च___ अहसदो जाहछे । आमो अन्निविहिए कहियमस्कायं ॥ चरणमकसायमुदितं । तमहस्कायं जहरकायं ॥ १ ॥ अत्र — जहस्कायमिति' यथाख्यातमिति हितीयं नाम, तस्याऽय. मन्वर्धः, या सर्वस्मिन् जीवलोके ख्यातं प्रसिहं अषायं नवति चारित्रमिति, तथैव यत् तत् यथाख्यातं. तञ्च हिंधा, बाद्मस्थिकं कैवलिकं च; गद्मस्थिकमपि विधा, कायिकमौपशमिकं च; तत्र कायिकं कीगमोहगुणस्थानके, औपशमिकमुपशांतमोहगुणस्थानके; कैवलिकमपि धिा, सयोगिकेवलिनवमयोगिकेवलिन्नवं च. तया चोक्तं तं विकप्पं उनमः -केवलि विहाणन पुणेकेकं ॥ खयसमसजोगाजोग-केवलि विहाणन दुविहं ॥१॥ तथा दसणंनि ' दृष्टिदर्शनं, सामान्य विशेषात्मके वस्तुनि सामान्यावबोधः, तच्चतुर्धा, तद्यथा
॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org