________________
पंचसं
टीका
॥ ३४ ॥
तथा ' केवलेत्यादि ' केवलज्ञान केवल दर्शन योरुपलक्षणमेतत्, यथाख्यातसंयमे, स्थावरे पृश्रिव्यादौ, ‘ वाये वेनब्बियदुगं चेति प्रागुक्तवचनसामर्थ्याद्वायुवज्र्जे; विकलेषु च हयित्रींचिडियेषु वैक्रियद्दिकं वैक्रियवैक्रियमिश्रलक्षणं न जवति ॥ ११ ॥
॥ मूलम् ॥ - श्राहारडुगं जायइ । चोद्दसपुविस्स इ विसेसन | मणुगपंचेंदिय माइ - एसु समईए जोएजा ॥ १२ ॥ व्याख्या - आहारकधिकमाहारकाहारक मिश्रलक्षणंचतुर्द्दशपूर्वियो नान्यस्येति विशेषणात् मनुजगतिपंचेंदियादिषु स्थानेषु स्वमत्या तत् योजये. तू. यत्र चतुर्द्दश पूर्वाधिगमसंभवस्तत्र तद्विनिश्विनुयान्न शेषेषु स्थानेष्वित्यर्थः, तदेवं मार्गmrस्थानेषु केषुचिद्योगाः प्रतिषिद्धाः केषुचिच्च विदितास्तेऽत्र मंदमतिभिर्नावगम्यते केषु कियंतः, ततस्तदवबोधाय यत्र यावंतो जवंति, तत्र तावंतो दइते – सुरगतौ निरयगतौ चाहारकविकौदारिकछिकदीनाः शेषा एकादशयोगाः, तत्राहारकठिकाज्ञावश्चतुर्द्दश पूर्वाधिगमानावात्. 'नरलंपि नारयसुरेसु इति ' प्रतिषेधादौदारिकधिकाऽनावः, तिर्यग्गतिस्त्री वेदमत्यज्ञानश्रुताऽज्ञानविगाऽविरत सासादनान्नध्य मिथ्यात्वोपशमिकसम्यक्त्वेष्वादारक धिकोनाः शेषा
Jain Education International
For Private & Personal Use Only
नाग ?
॥ ३४ ॥
www.jainelibrary.org