SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ३५ ॥ स्त्रयोदश. आहारकद्विकाऽनावज्ञावना प्राग्वत्सर्वत्रानुमर्तव्या. मनुजगतिपंचेंदियत्रसकायकाययोगपुंनपुंसकवेदकवायचतुष्टयमतिश्रुताऽवधिज्ञानाऽवधिदर्शनले श्यामकक्षायोपशमिकक्षायिकसम्यक्त्वज्ञव्य संझ्याहारकेषु पंचदशापि एकैइियेषु चतुर्विधमनोयोगचतुर्विधवाग्योगा डाहारक छिकवर्णाः शेषाः पंच. पृथिव्यप्तेजोवनस्पतिषु वैक्रियद्विकस्याप्यज्ञावान्त्रयः, विकलें दियेषु ' विगलेसु प्रसच्च मोसेवेति वचनात् असत्या मृगजात्रा प्रक्षेपाच्चत्वारः, वायुकायिके कार्मणौदारिकछिकवै क्रियद्विकरूपाः पंच मनोयोगवाग्योगमनःपर्यायज्ञानसामायिकबेदोपस्थापनेष्वौदारिक मिश्रकार्मणवर्जाः शेषास्त्रयोदश. यतः कार्मणमपांतरालगतावुत्पत्तिप्रश्रमसमये चौदारिकमिश्रमपर्याप्तावस्थायां तदानीं च मनोयोगाद्यज्ञावः, चतुर्दर्शने कार्म लौहारिक मिश्रवै क्रियमिश्राहारकवर्जाः शेषा एकादश प रिहारविशुद्धिक सूक्ष्म संपरायसंयमयोः कार्मणौदारिकमिश्रवैक्रियद्विकाहारक दिकवर्णाः शेषा नव सम्यग्मिथ्यादृष्टौ वैक्रियप्रपाद्दश. देशयतेर्वै क्रियद्दिकमपादेकादश. यश्राख्याते पुनरौदारिक मिश्रकार्मणप्रदेपादेकादश समुद्रातावस्थायां कार्मणौदारिक मिश्रयोः प्राप्यमाण Jain Education International For Private & Personal Use Only नाग १ ॥ ३५ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy