SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पंच[सं० टीका ॥ ३६ ॥ त्वात् केवलज्ञाने केवलदर्शने च मनोहिकवाग्विक कार्मणौदारिकद्विकरूपाः सप्त. असंज्ञिनि कार्मौदारिक ठिकवै क्रियधिकाऽसत्याऽमृषारूपाः पढ़. कार्मणमेवैकमनाहारके ॥ १२ ॥ तदेव मार्गास्थानेषु योगाननिधाय सांप्रतमुपयोगानाद - ॥ मूलम् ॥ - मणुयईए बारस । मएकेवलवज्जिया नवन्नासु ॥ इगिश्रावरेसु तिन्निन । चन विगले बार तससगले || १३ || व्याख्या - मनुजगतौ द्वादशाप्युपयोगाः, श्रन्यासु च नाकार तिर्यग्गतिषु प्रत्येकं मनःपर्यायज्ञानकेवलज्ञान केवल दर्शनवर्जाः शेषा नवोपयोगाः, तथा एकेंड्रियेषु, उपलक्षणमेतत्, हींदियेषु त्रीडियेषु च स्थावरेषु च पृथिव्यप्तेजोवायुवनस्पतिकायरूपेषु मत्यज्ञानश्रुताऽज्ञानाऽचक्षुर्दर्शनाख्यास्त्रय उपयोगा जवंति तुशब्दस्याऽधिकार्थसूचनात् मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधिदर्शनरूपाः षट् उपयोगा देशयतेः, अज्ञानव्यामिश्रज्ञानत्रिकदर्शन त्रिकरूपाः षट्, मिश्रप्राद्यज्ञानत्रिकाऽज्ञानत्रिकदर्शन त्रिकरूपा नव प्र संयते, तथा चत्वारो विकलेष्वन्येषामसंभवाच्चतुरिंडियेषूपयोगाः, तत्र त्रयः पूर्वोक्ता एव, चतुर्थस्तु चक्षुर्दर्शनं, नपलक्षणं चैतत् तेनैते एव चत्वारोऽसंझिनि च वेदितव्याः, तथा त्रसेषु Jain Education International For Private & Personal Use Only नाग १ ॥ ३६ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy