SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ३७ ॥ सगले नि ' पंचेंदियेषु द्वादश ॥ १३ ॥ ॥ मूलम् ॥ - जोए वेए सन्नी । श्राहारगनव सुक्कलेसासु || बारस संजमम्मे । नव दस लेसाकसाएसु || १४ || व्याख्या - योगे मनोवाक्कायरूपे, वेदे स्त्रीपुंनपुंसकलक्षणे, संशिनि, आहारक नव्येषु शुक्ललेश्यायां च द्वादशाप्युपयोगाः, वेदश्वेह इव्यरूप आकारमात्र गृह्यते, तेन तत्र केवलज्ञानाद्यविरोधः, तथा संयमे यथाख्यातरूपे, सम्यक्त्वे कायिकलकले नवोपयोगाः, तत्राऽज्ञानत्रिकाऽनावात् तथा लेश्यासु कृष्णनीलकापोततेजःपद्माख्यासु, कषायेषु च चतुर्षु, केवलज्ञान केवलदर्शनहीनाः शेषा दशोपयोगाः, कृष्णा दिलेश्या नावे केव कानुत्पादात् ॥ १४ ॥ इह ये उपयोगा यैरुपयोगैः सह न जवंति, यैश्व सह जवंति, तान् तथोपदर्शयन्नाह ॥ मूलम् ॥ —सम्मत्तकारणेहिं । मित्रनिमित्ता न हौति नवनुंगा ॥ केवलडुगेण सेसा । संतेव अचख्खु चख्खूसु ॥ १४ ॥ व्याख्या - सम्यक्त्वं कारणं येषां ते सम्यक्त्वकारणाः, तैर्मतिज्ञानादिनिरुपयोगैः सह मिथ्यात्वनिमित्ता मिथ्यात्व निबंधना मत्यज्ञानादय उपयोगा Jain Education International For Private & Personal Use Only नाग १ ॥ ३७ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy