________________
नाग ,
पंचसं न नवंति, तथा केवलक्षिकेन केवलज्ञानकेवलदर्शनरूपेण सह शेषावाद्मस्थिका मतिज्ञाना-
- दय नपयोगा न नवंति, देशज्ञानदर्शनव्यवच्छेदेनैव केवलज्ञानदर्शनप्रादुर्भावात्. 'नप्पन्नंमि टीका
अणंते नलुमि य गनमचिए नाणे' इति वचनप्रामाण्यात्. आह-ननु यदि मतिझानादी॥ ३७॥ नि स्वस्वावरणक्षयोपशमेऽपि प्रापंति, तर्हि सकलस्वस्वावरणकये सुतरां नवेयुश्चारित्रपपरिणामवत, तत्कथं केवलदर्शनन्नावे मतिज्ञानाद्यन्नावः ? आह च-यावरणदेसविगमे। जा
इं विङति मश्सुयाईणि ॥ आवरणसबविगमे । कह ताई न होंति जीवस्स ॥१॥ नच्यतेइह यथा सहस्रनानोरुपचितघनपटलांतरितस्याऽपांतरालाऽवस्थितकटकुट्याद्यावरणविवरप्रवि. टप्रकाशोऽस्पष्टरूपो घटपटादीन् प्रकाशयति, तथा केवलज्ञानावरणावृतस्य केवलज्ञानस्याऽ. पांतरालमतिझानाद्यावरणकयोपशमरूपविवर विनिर्गतः प्रकाशो जीवादी-पदार्थान् प्रकाशयति, स च तथा प्रकाशयस्तत्तत्कयोपशमानुरूपं मतिज्ञानं श्रुतज्ञानमित्यादिरूपमन्निधान- मुदति, ततो यथा सकलघनपटलकटकुट्याद्यावरणाऽपगमे स तथाविधप्रकाशः सहस्रधाकाराऽस्पष्टरूपो न नवति, किं तु सर्वात्मना स्फुटरूपोऽन्य एव, तदापि सकल केवलज्ञाना.
॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org