SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ३५ ॥ वरणमतिज्ञानाद्यावरणविलयेन तथाविधोऽस्पष्टरूपो मतिज्ञानादिसंज्ञितः केवलज्ञानस्य प्रकाशो न जवति किं तु सर्वात्मना यथावस्थितं वस्तुपरिबिंदन परिस्फुटरूपोऽन्य एवेत्यदोपः, नक्तं च-कडविवरागयकिरणा । मेदंतरियस्स जइ दिशेसस्स ॥ नक्कम मेदावगमे । न होंति जह तह इमाईपि ॥ १ ॥ अन्ये पुनराहुः - संत्येव सयोगिकेवल्यादावपि मतिज्ञाना - दीनि, केवल मफलत्वात्संत्यपि तदानीं तानि न विवक्ष्यते, यथा सूर्योदये नक्षत्रादीनि नक्तं च - निबोदिय-नालाईलिवि जिणस्स विनंति || अफलागि य सूरुदए जहेव नखतमाईलि ॥ १ ॥ तथा ' संतेव प्रचख्खुचख्खूसुत्ति ' सत्येव जवत्येव चक्षुर्दर्शनचक्षुर्दर्शनाभ्यां बहुवचनादवधिदर्शनेन च सह सम्यक्त्वनिमित्ता मिथ्यात्वनिमित्ताश्चोपयोगाः, तेन मतिश्रुतावधिज्ञानमनःपर्यायज्ञानसामायिकछेदोपस्थापन परिहारविशुद्धिक सूक्ष्मसंपरायक्षायोपशमिकोपशमिकसम्यक्त्वेषु केवल हिकाज्ञानत्रिकहीनाः शेषाः सप्तोपयोगाः, अज्ञानत्रिकाचरणसास्वादन मिथ्यात्वेषु केवलद्विकमतिज्ञानादिचतुष्टयरहिताः शेषाः पटू, केवल हि च केवलज्ञान केवलदर्शने चक्षुरचक्षुरवधिदर्शनेषु केवल विकहीनाः शेषा दश, मनःपर्याय Jain Education International For Private & Personal Use Only नाग १ ॥ ३ए । www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy