SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ४० ॥ ज्ञानचकुर्दर्शन रहिता प्रशेषा दशाऽनादार के. सूत्रे च ' अचख्खुचख्खूसुत्ति' सप्तमी तृतीया वेदितव्या. जवति च तृतीयार्थे सप्तमी, यदाह पाणिनिः - प्राकृतलक्षणे तृतीयार्थे सतथा 'तिसु सु अलंकिया पुहई ' इति तदेवं कृता मार्गलास्थानेषु योगोपयोगमा - fer, सांप्रतं गुणस्थानकेषु कर्त्तव्या, तानि च गुणस्थानकान्यमूनि, तद्यथा मिथ्यादृष्टिगुणस्थानं, सासादनसम्यग्दृष्टिगुणस्थानं, सम्यग्मिथ्यादृष्टिगुणस्थानं, अविरतसम्यग्दृष्टिगुणस्थानं, देशविरतगुणस्थानं, प्रमत्तसंयत गुणस्थानं, अप्रमत्तसंयत गुणस्थानं, पूर्वकरण गुरास्थानं, निवृतिवादर संपरायगुराख्यानं, सूक्ष्म संपरायगुणस्थानं, उपशांतकवा वीतरागद्मस्थगुणस्थालं, कीलकायवीतरागवद्मस्थगुणस्थानं, सयोगिकेवलिगुणस्थानं, अयोगिकेवलिगुणस्थानं चेति तत्र मिथ्या विपर्यस्ता दृष्टिर्जीवाऽजीवा दिवस्तुप्रतिपत्तिर्यस्य, न - faraतूरपुरुषस्य सिते पीतप्रतिपत्तिवत् स मिध्यादृष्टिः, गुणा ज्ञानदर्शनचारित्ररूपा जीवस्वनावविशेषाः, स्थानं पुनरेतेषां शुद्ध्यशुद्धिप्रकर्षापकर्षकृतः स्वरूपजेदः, तिष्टंत्यस्मिन गुया इति कृत्वा गुणानां स्थानं गुणस्थानं, मिथ्यादृष्टेर्गुणस्थानं मिथ्यादृष्टिगुणस्थानं ननु य Jain Education International For Private & Personal Use Only नाग १ ॥ ४० ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy