________________
नाग १
पंचसं० दि मिथ्यादृष्टिस्तस्य कथं गुणस्थानसंन्नवः ? गुणा हि ज्ञानदर्शनचारित्ररूपाः, तत्कथं ते ह- ___टीका
टौ विपर्यस्तायां नवेयुः ? नच्यते-इह यद्यपि तत्वार्थश्रज्ञानलकणात्मगुणसर्वघातिप्रबलमि"" थ्यात्वमोहनीयविपाकोदयवशाइस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता नवति, तथापि का. ॥४१॥ चिन्मनुष्यपश्वादिप्रतिपत्तिः, अंततो निगोदावस्थायामपि तथानताऽव्यक्तस्पर्शमात्रप्रतिपत्ति
र रविपर्यस्तापि नवति, यथाऽतिबहलघनपटलसमाछादितायामपि चंशर्कप्रनायां काचित्पना.
तश्राहि-समुत्रतातिबदलजीमूतपटलेन दिवाकररजनिकरकर निकर तिरस्कारेऽपि नैकांतेन तत्प्रनानाशःसंपद्यते, प्रतिप्राणिप्रसिदिनरजनी विन्नागाऽत्तावप्रसंगातू. नक्तंच-'सुविमेहसमुदए । होश पहा चंदसुराणमिति ' एवमिदापि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्तापि दृ.
निवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसंन्नवः, यद्येवं ततः कथमसौ मिथ्यादृष्टिरे27 व मनुष्यपश्वादिप्रतिपत्त्यपेक्षया अंततो निगोदावस्थायामपि तयानूताऽव्यक्तस्पर्शमात्रप्रतिप-
त्यपेक्षया वा सम्यग्दृष्टित्वादिति. नैव दोषः, यतो नगवदहत्प्रणीतसकलमपि प्रवचनार्थम-6 निरोचयमानोऽपि यदि तजतमेकमप्यतरं न रोचयति, तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, त.
॥
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org