SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पंचसं0 स्य नगवति सर्वझे प्रत्ययनाशात्. नक्तं च नाग १ सूत्रोक्तस्यैकस्याप्यरोचनादकरस्य नवति नरो मिथ्यादृष्टिः, सूत्रं हि यदि तस्य न प्र-४ टीका माणं जिनानिहितं, किं पुनः शेषो नगवदईदनिहितयथावज्जीवाऽजीवादिवस्तुतत्वप्रतिपत्ति४२ ॥ निर्णयः? ननु सकलप्रवचनाऽनिरोचनात्तजतकतिपयार्थानां चाऽरोचनादेष न्यायतः सम्य ग्मिथ्यावृष्टिरेव नवितुमर्हति, कथं मिथ्यादृष्टिः ? तदऽसत्, वस्तुतत्वाऽपरिज्ञानात्. इह यदा सकलं वस्तुजिनप्रणीततया सम्यक् श्रइत्ते, तदानीमसौ सम्यग्दृष्टिः, यदा त्वेकस्मिन्नपि व1 स्तुनि पर्या ये वा मतिदौर्बल्यादिना एकां तेन तस्य सम्यकपरिझान मिथ्यापरिज्ञानाऽनावतो र न सम्यक्त्रज्ञानं, नाप्येकांततो विप्रतिपत्तिस्तदा स सम्य ग्मिथ्यादृष्टिः, नक्तं च शतकबह चौँ-जहा नालिकेरदीववासिस्स खुहाश्यस्स विपञ्चसमागयस्स पुरिसस्स नयणाइए अगविहे ढोइए तस्स आहारस्स नवरिं न रुई न य निंदा, जेण तेण सो नयणाई न आ- ॥ ४२ ॥ हारो न कयाइ दिठो नावि सुन, एवं सम्ममिवदिहिस्सवि जीवाइपयवाणं नवरि नय रुई नावि निंदत्ति, यदा पुनरकस्मिन्नपि वस्तुनि पर्याये वा एकांततो विप्रतिपद्यते, तदा स मि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy